________________
- तत्थ गच्छिज्जा २ पुवामेव उत्ताणए हत्थे पडिग्गहं कटु इमं खलु इमं खलुत्ति आलोइज्जा, नो किंचिवि णिमूहिजा।
से एगइओ अन्नयरं भोयणजायं पडिगाहित्ता भइयं २ भुच्चा विवन्नं विरसमाहरइ, माइ०, नो एवं० ।। (सू० ५७) सुगम, यावन्नैवं कुर्यात्, यच्च कुर्यात्तदर्शयति-'सः' भिक्षुः 'तं"पिण्डमादाय 'तत्र' आचार्याद्यन्तिके गच्छेद, गत्वा |च सर्व यथाऽवस्थितमेव दर्शयेत् , न किञ्चित् 'अवगूहयेत्' प्रच्छादयेदिति ॥ साम्प्रतमटतो मातृस्थानप्रतिषेधमाह| 'सः' भिक्षुः 'एकतरः' कश्चित् 'अन्यतरत्' वर्णाद्युपेतं भोजनजातं परिगृह्याटन्नेव रसगृभूतया भद्रकं २ भुक्त्वा यद् 'विवर्णम्' अन्तप्रान्तादिकं तत्प्रतिश्रये 'समाहरति' आनयति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यादिति ॥ किश्च"
से भिक्खू वा० से जं. अंतरुच्छियं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उच्छुसालगं वा उच्छुडालगं वा सिंबलिं वा सिंबलथालगं वा अस्सि खलु पडिग्गहियंसि अप्पे भोयणजाए बहुउझियधम्मिए तहप्पगारं अंतरुच्छुयं वा० अफा०॥से भिक्खू वा २ से जं० बहुअट्ठियं वा मंसं वा मच्छं वा बहुकंटयं अस्सि खलु० तहप्पगारं बहुअट्ठियं स संसं० लाभे संतो० । से भिक्खू वा० सिया णं परो बहुअट्ठिएणं मंसेण वा मच्छेण वा उवनिमंतिजा आउसंतो समणा! अभिकंखसि बहुअट्ठियं मंसं पडिगाहित्तए ? एयप्पगारं निग्धोसं सुच्चा निसम्म से पुब्बामेव आलोइज्जा आउसोत्ति वा २ नो खलु मे कप्पइ बहु. पडिगा०, अभिकंखसि मे दाउं जावइयं तावइयं पुग्गलं दलयाहि, मा य अट्ठियाई, से सेवं वयंतस्स परो अभिहट्ट अंतो पडिग्गहगंसि बहु० परिभाइत्ता निहट्ट दलइज्जा, तपसारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफा० नो० । से आहर पडिगाहिए सिया तं नोहित्ति वइजा नो अणिहित्ति वइजा, से तमायाय एगतम