SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः१० -॥३५४॥ वकमिज्जा २ अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छर्ग भुचा अट्ठियाई कंटए गहाय से तमायाय एगतमवकमिज्जा २ अहे झामथंडिलंसि वा जाव पमज्जिय पमज्जिय परहविज्जा ॥ (सू० ५८) स भिक्षुर्यत्पुनरेवंभूतमाहारजातं जानीयात् , तद्यथा-'अंतरुच्छुअं वत्ति इक्षुपर्वमध्यम् 'इक्षुगंडिय'ति सपर्वेक्षुशकलं 'चोयगो' पीलितेक्षुच्छोदिका 'मेरुकं' त्यग्रं 'सालगं'ति दीर्घशाखा ‘डालगं'ति शाखैकदेशः 'सिंबलिन्ति मुद्गादीनां विध्वस्ता फलिः 'सिंबलिथालगंति वल्यादिफलीनां स्थाली फलीनां वा पाकः, अत्र चैवंभूते परिगृहीतेऽप्यन्तरिक्ष्वादिकेऽल्पमशनीयं बहुपरित्यजनधर्मकमिति मत्वा न प्रतिगृह्णीयादिति ॥ एवं मांससूत्रमपि नेयम्, अस्य चोपादानं क्वचिल्लूताद्युपश||मनार्थ सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवद्दष्टं, भुजिश्चात्र बहिःपरिभोगार्थे नाभ्यवहारार्थे पदातिभोगवदिति ॥ एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति, तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगम इति ॥ .. से भिक्खू० सिया से परो अभिहट्ट अंतो पाडेग्गहे विलं वा लोणं उभियं वा लोणं परिभाइत्ता नीहट्ट दलइजा, तहप्पगारं पडिग्गहं परह्त्थंसि वा २ अफासुयं नो पडि०, से आहच पडिगाहिए सिया तं च नाइदृरगए जाणिजा. से तमायाए तत्थ गच्छिज्जा २ पुवामेव आलोइज्जा-आउसोत्ति वा २ इमं किं ते जाणया दिनं उयाद अजाणया?, से य भणिज्जानो खलु मे जाणया दिन्नं, अजाणया दिन्नं, कामं खलु आउसो! इयाणि निसिरामि, तं भुंजह वा णं परिभाएह वा णं तं परेहिं समणुन्नायं समणुसह तओ संजयामेव अॅजिज वा पीइज वा, जं च नो संचाएइ भोत्तए वा पायए वा साहम्मिया सा॥३५४॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy