SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उक्तः सप्तमोद्देशकः, साम्प्रतमष्टमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पानकविचारः कृतः, इहापि तद्गतमेव विशेषमधिकृत्याह से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा-अंबपाणगं वा १० अंबाडगपाणगं वा ११ कविठ्ठपाण० १२ माउलिंगपा० १३ मुद्दियापा० १४ दालिमपा० १५ खजूरपा० १६ नालियेरपा० १७ करीरपा० १८ कोलपा० १९ आमलपा० २० चिंचापा० २२ अन्नयरं वा तहप्पगारं पाणगजातं सअट्ठियं सकणुयं सबीयगं अस्संजए भिक्खुपडियाए छब्बेण वा दूसेण वा वालगेण वा आविलियाण परिवीलियाण परिसावियाण आह१ दलइज्जा तहप्पगारं पाणगजायं अफा० लाभे संते नो पडिगाहिज्जा ।। (सू० ४३)॥ स भिक्षुर्ग्रहपतिकुलं प्रविष्टः सन् यत्पुनरेवंभूतं पानकजातं जानीयात् , तद्यथा-'अंबगपाणगं वे'त्यादि सुगम, नवरं ६'मुद्दिया' द्राक्षा कोलानि-बदराणि, एतेषु च पानकेषु द्राक्षाबदराम्बिलिकादिकतिचित्पानकानि तत्क्षणमेव संमद्य क्रि-18 यन्ते अपराणि त्वामाम्बाडकादिपानकानि द्विवादिदिनसन्धानेन विधीयन्त इत्येवंभूतं पानकजातं तथाप्रकारमन्यदपि| 'सास्थिक' सहास्थिना कुलकेन यद्वर्त्तते, तथा सह कणुकेन-त्वगाद्यवयवेन यद्वर्त्तते, तथा बीजेन सह यद्वर्त्तते, अस्थिबीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातम् 'असंयतः' गृहस्थो भिक्षुमुद्दिश्य-साध्वर्थ द्राक्षादिकमामर्थ पुनर्वशत्वग्निष्पादितच्छब्बकेन वा, तथा दूसं-वस्त्रं तेन वा, तथा 'वालगेणं'ति गवादिवालधिवालनिष्पन्नचालनकेन सुघरिकागृहकेन वा इत्यादिनोपकरणेनास्थ्याद्यपनयनार्थ सकृदापीड्य पुनः पुनः परिपीड्य, तथा परिस्राव्य निर्गाल्याहृत्य
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy