________________
CACE
श्रीआचाराङ्गवृत्तिः (शी०)
ससस
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः१
#OSHISANSARA
__ स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकामः से-तच्छब्दार्थे स च वाक्योपन्यासार्थः, यानि पुनरेवंभूतानि कुलानि जानीयात् , तद्यथा-इमेषु कुलेषु 'खलु' वाक्यालङ्कारे 'नित्यं' प्रतिदिनं 'पिण्डः' पोषो दीयते, तथा अग्रपिण्डः-शाल्योदनादेः प्रथममुद्धत्य भिक्षार्थ व्यवस्थाप्यते सोऽग्रपिण्डो नित्यं भागः-अर्धपोषो दीयते, तथा नित्यमुपार्द्धभागः-पोषचतुर्थभागः, तथाप्रकाराणि कुलानि 'नित्यानि नित्यदानयुक्तानि नित्यदानादेव 'निइउमाणाईन्ति नित्यम् 'उमाण'ति प्रवेशः स्वपक्षपरपक्षयोर्येषु तानि तथा, इदमुकं भवति-नित्यलाभात्तेषु स्वपक्षः-संयतवर्गः परपक्ष:-अपरभिक्षाचरवर्गः सर्वो भिक्षार्थ
प्रविशेत् , तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्युः, तत्र च षट्रायवधः, अल्पे च पाके तदन्तरायः कृतः दास्यादित्यतस्तानि नो भक्तार्थ पानार्थ वा प्रविशेन्निष्कामेद्वेति ॥ सर्वोपसंहारार्थमाहPI एतदिति यदादेरारभ्योक्तं खलुशब्दो वाक्यालङ्कारार्थः, एतत्तस्य भिक्षोः 'सामग्य' समग्रता यदुद्गमोसादनग्रहणैआपणासंयोजनाप्रमाणेङ्गालधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामग्र्यं दर्शनचारित्रतपोवीर्याचारसंपन्नता चेति, अथवैतत्सामग्र्यं सूत्रेणैव दर्शयति-यत् 'साथैः' सरसविरसादिभिराहारगतैः यदिवा रूपरसगन्धस्पर्शगतैः सम्यगितः समितः, संयत इत्यर्थः, पञ्चभिर्वा समितिभिः समितः शुभेतरेषु रागद्वेषविरहित इतियावत् , एवंभूतश्च सह हितेन वर्तत इति सहितः, सहितो वा ज्ञानदर्शनचारित्रैः, एवंभूतश्च सदा 'यतेत' संयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति जम्बूनामानं सुधर्मस्वामीदमाह-भगवतः सकाशाच्छुत्वाऽहं ब्रवीमि, न तु स्वेच्छयेति। शेषं पूर्ववदिति ॥ पिण्डैषणाध्ययनस्य प्रथमोदेशकः समाप्तः॥
॥३२६॥
XS4064