SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ BRUARKARANAGAR उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव विशुद्धकोटिमधिकृत्याह से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे से जं पुण जाणिज्जा-असणं वा ४ अहमिपोसहिएसु वा अद्धमासिएसु वा मासिएसु वा दोमासिएसु वा तेमासिएसु वा चाउम्मासिएसु वा पंचमासिएसु वा छम्मासिएसु वा उऊसु वा उउसंधीसु वा उउपरियट्टेसु वा बहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिजमाणे पहाए दोहिं उक्खाहिं परिएसिजमाणे पेहाए तिहिं उक्खाहिं परिएसिजमाणे पेहाए कुंभीमुहाओ वा कलोवाइओ वा संनिहिसंनिचयाओ वा परिएसिजमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा ।। अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासुयं पडिग्गाहिज्जा ॥ (सू० १०) स भावभिक्षुर्यत्पुनरशनादिकमाहारमेवंभूतं जानीयात्, तद्यथा-अष्टम्यां पौषधः-उपवासादिकोऽष्टमीपौषधः स | विद्यते येषां तेऽष्टमीपौषधिका-उत्सवाः तथाऽर्द्धमासिकादयश्च ऋतुसन्धिः-ऋतोः पर्यवसानम् ऋतुपरिवर्त:-ऋत्वन्तहारम् , इत्यादिषु प्रकरणेषु बहून् श्रमणब्राह्मणातिथिकृपणवणीमगानेकस्मात्पिठरकाद् गृहीत्वा कूरादिक 'परिएसिजमा 'त्ति तद्दीयमानाहारेण भोज्यमानान् 'प्रेक्ष्य' दृष्ट्वा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति, पिठरक एव सङ्कटमुखः कुम्भी, 'कलोवाइओ वत्ति पिच्छी पिटकं वा तस्माद्वैकस्मादिति, सन्निधेः-गोरसादेः संनिचयस्तस्माति, ['तओ एवं विहं जावंतियं पिंडं समणादीणं परिएसिजमाणं पेहाए'त्ति,] एवंभूतं पिण्डं दीयमानं दृष्ट्वा अपुरुषा-2
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy