________________
SUS
SANSAR
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ | उद्देशः१
श्रीआचा- - गहणमि जीव ! ण हु छलिओ । इण्हिं जह न छलिजसि भुंजतो रागदोसेहिं ॥१॥रागेण सइंगालं दोसेण सधूमगं राङ्गवृत्तिः वियाणाहि । रागहोसविमुको भुंजेजा निजरापेही ॥२॥" यच्चाहारादिकं पातुं भोक्तुं वा न शक्नुयात्प्राचुर्यादशुद्ध- (शी०) पृथक्करणासम्भवाद्वा स भिक्षुः 'तद् आहारजातमादायैकान्तमपक्रामेत् , अपक्रम्य च तदाहारजातं 'परिष्ठापयेत्' त्यजे-
दिति सम्बन्धः, यत्र च परिष्ठापयेत्तद्दर्शयति–'अर्थ' आनन्तर्यार्थे वाशब्द उत्तरापेक्षया विकल्पार्थः 'झामेति दग्धं ॥३२२॥
तस्मिन् वा स्थण्डिलेऽस्थिराशौ वा किट्टो-लोहादिमलस्तद्राशौ वा तुषराशौ वा गोमयराशौ वा, कियद्वा वक्ष्यते इत्युपसंहरति-अन्यतरराशौ वा 'तथाप्रकारे' पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य प्रत्युपेक्ष्य अक्ष्णा प्रमृज्य २ रजोहरणादिना, अत्रापि द्विर्वचनमादरख्यापनार्थमिति, प्रत्युपेक्षणप्रमार्जनपदाभ्यां सप्त भङ्गका भवन्ति, तद्यथा-अप्रत्युपेक्षितमप्रमार्जितम् १, अप्रत्युपेक्षितं प्रमार्जितं २, प्रत्युपेक्षितमप्रमार्जितं ३, तत्राप्यप्रत्युपेक्ष्य प्रमृजन स्थानात्स्थानसङ्कमणेन त्रसान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजनागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गाके तु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं ४, दुष्प्रत्युपेक्षितं सुप्रमार्जितं ५, सुप्रत्युपेक्षितं दुष्पमार्जितं ६, सुप्रत्युपेक्षितं सुप्रमार्जितमिति ७, स्थापना । तत्रैवंभूते सप्तमभङ्गायाते स्थण्डिले 'संयत एवं सम्यगुपयुक्त एव शुद्धाशुद्धपुञ्जभागपरिकल्पनया 'परिष्ठापयेत्' त्यजेदिति ॥ साम्प्रतमौषधिविषयं विधिमाह
से भिक्खू वा भिक्खूणी वा गाहावइ० जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिजा-कसिणाओ सासियाओ अविदलकडाओ अतिरिच्छच्छिन्नाओ अवुच्छिण्णाओ तरुणियं वा छिवाडि अणभितभज्जियं पेहाए अफासुयं अणेसणि
॥३२२॥