SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ SUS SANSAR श्रुतस्कं०२ चूलिका १ पिण्डैष०१ | उद्देशः१ श्रीआचा- - गहणमि जीव ! ण हु छलिओ । इण्हिं जह न छलिजसि भुंजतो रागदोसेहिं ॥१॥रागेण सइंगालं दोसेण सधूमगं राङ्गवृत्तिः वियाणाहि । रागहोसविमुको भुंजेजा निजरापेही ॥२॥" यच्चाहारादिकं पातुं भोक्तुं वा न शक्नुयात्प्राचुर्यादशुद्ध- (शी०) पृथक्करणासम्भवाद्वा स भिक्षुः 'तद् आहारजातमादायैकान्तमपक्रामेत् , अपक्रम्य च तदाहारजातं 'परिष्ठापयेत्' त्यजे- दिति सम्बन्धः, यत्र च परिष्ठापयेत्तद्दर्शयति–'अर्थ' आनन्तर्यार्थे वाशब्द उत्तरापेक्षया विकल्पार्थः 'झामेति दग्धं ॥३२२॥ तस्मिन् वा स्थण्डिलेऽस्थिराशौ वा किट्टो-लोहादिमलस्तद्राशौ वा तुषराशौ वा गोमयराशौ वा, कियद्वा वक्ष्यते इत्युपसंहरति-अन्यतरराशौ वा 'तथाप्रकारे' पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य प्रत्युपेक्ष्य अक्ष्णा प्रमृज्य २ रजोहरणादिना, अत्रापि द्विर्वचनमादरख्यापनार्थमिति, प्रत्युपेक्षणप्रमार्जनपदाभ्यां सप्त भङ्गका भवन्ति, तद्यथा-अप्रत्युपेक्षितमप्रमार्जितम् १, अप्रत्युपेक्षितं प्रमार्जितं २, प्रत्युपेक्षितमप्रमार्जितं ३, तत्राप्यप्रत्युपेक्ष्य प्रमृजन स्थानात्स्थानसङ्कमणेन त्रसान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजनागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गाके तु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं ४, दुष्प्रत्युपेक्षितं सुप्रमार्जितं ५, सुप्रत्युपेक्षितं दुष्पमार्जितं ६, सुप्रत्युपेक्षितं सुप्रमार्जितमिति ७, स्थापना । तत्रैवंभूते सप्तमभङ्गायाते स्थण्डिले 'संयत एवं सम्यगुपयुक्त एव शुद्धाशुद्धपुञ्जभागपरिकल्पनया 'परिष्ठापयेत्' त्यजेदिति ॥ साम्प्रतमौषधिविषयं विधिमाह से भिक्खू वा भिक्खूणी वा गाहावइ० जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिजा-कसिणाओ सासियाओ अविदलकडाओ अतिरिच्छच्छिन्नाओ अवुच्छिण्णाओ तरुणियं वा छिवाडि अणभितभज्जियं पेहाए अफासुयं अणेसणि ॥३२२॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy