________________
अहावरा तच्चा भावणा-घाणओ जीवे मणुन्ना २ ई गंधाई अग्घायइ मणुनामणुन्नेहिं गंधेहिं नो सजिज्जा नो रजिजा जाव नो विणिघायमावजिज्जा केवली बूया-मणुनामणुन्नेहिं गंधेहिं सज्जमाणे जाव विणिघायमावजमाणे संतिभेया जाव भंसिज्जा,-न सक्का गंधमग्घाउ, नासाविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवजए ॥ १ ॥ घाणओ जीवो मणुन्ना २ इ गंधाई अग्घायइत्ति तच्चा भावणा.३ । अहावरा चउत्था भावणा-जिब्भाओ जीवो मणुन्ना २ इं रसाई अस्साएइ, मणुनामणुन्नेहिं रसेहिं नो सन्निज्जा जाव नो विणिघायमावजिज्जा, केवली बूया-निग्गंथे णं मणुनामणुन्नेहिं रसेहि सज्जमाणे जाव विणिघायमावजमाणे संतिभेया जाव भंसिज्जा, न सका रसमस्साउं, जीहाविसयमागयं । रागहोसा उ जे तत्थ, ते भिक्खू परिवज्जए ॥१॥ जीहाओ जीवो मणुन्नारइं रसाई अस्साएइत्ति चउत्था भावणा ४ । अहावरा पंचमा भावणा-फासओ जीवो मणुन्ना २ इं फासाई पडिसेवेएइ मणुनामणुन्नेहिं फासेहिं नो सजिजा जाव नो विणिघायमावजिज्जा, केवली बूया-निग्गंथे णं मणुन्नामणुन्नेहिं फासेहिं सजमाणे जाव विणिघायमावजमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ धम्माओ भंसिज्जा,-न सका फासमवेएउं, फासविसयमागयं । रागद्दोसा० ॥१॥ फासओ जीवो मणुन्ना २ इं फासाइं पडिसंवेएति पंचमा भावणा ५। एतावता पंचमे महव्वते सम्मं अवट्ठिए आणाए आराहिए यावि भवइ, पंचमं भंते ! महव्वयं । इच्चेएहिं पंचमहव्वएहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुयं अहाकप्पं अहामग्ग
सम्मं काएण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आराहित्ता यावि भवइ ।। (सू०१७९) भावनाऽध्ययनम् ॥२-३॥ 'इरिया समिए' इत्यादि, ईरणं. गमनमीर्या तस्यां समितो-दत्तावधानः पुरतो युगमात्रभूभागन्यस्तदृष्टिगामीत्यर्थः,