SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सू. ६९ मितः पञ्चभिः समितिभिः 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्येतेति ब्रवीमीति पूर्ववत् ॥ निषीधिकाऽध्ययनं द्वितीयमादितो नवमं समाप्तमिति । २-२-२ ॥ साम्प्रतं तृतीयः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरे निषीधिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमिति, अस्य च नामनिष्पन्ने निक्षेपे उच्चारप्रश्रवण इति नाम, तदस्य निरुक्त्यर्थं निर्युक्तिकृदाहउच्चवर सरीराओ उच्चारो पसवइन्ति पासवणं । तं कह आयरमाणस्स होइ सोही न अइयारो ? || ३२१ ॥ शरीरादुत्-प्राबल्येन च्यवते - अपयाति चरतीति वा उच्चारः - विष्ठा, तथा प्रकर्षेण श्रवतीति प्रश्रवणम् - एकिका, तच्च कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति । ॥ उत्तरगाथया दर्शयितुमाह मुणिणा छक्कायदयावरेण सुत्तभणियंमि ओगासे । उच्चारविउस्सग्गो कायव्वो अप्पमत्तेणं ॥ ३२२ ॥ 'साधुना' षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्ते स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ॥ निर्युक्त्यनुगमानन्तरं सूत्रानुगमे सूत्रं तच्चेदम् से. मि० उच्चारपासवणकिरियाए उब्बाहिजमाणे सयस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइज्जा | से मि० से जं पु० थंडिलं जाणिज्जा सअंडं० तह० थंडिलंसि नो उच्चारपासवणं वोसिरिजा ॥ से भि० जं पुण थं० अप्पपाणं जाव संताणयं तह० थं० उच्चा॰ वोसिरिज्जा | से मि० से जं० अस्सिपडियाए एवं साहम्मियं समुद्दिस्स वा अस्सि० बहवे
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy