SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ४०९ ॥ साहम्मिया स० अस्सि प० एवं साहम्मिणि स० अस्सिंप० बहवे साहम्मिणीओ स० अस्सि० बहवे समण० पगणिय २ समु० पाणाई ४ जाव उद्देसियं चेएइ, तह० थंडिलं पुरिसंतरकडं जाव बहियानीहडं वा अनी अन्नयरंसि वा तप्पगारंसि थं० उच्चारं नो वोसि० ॥ मे भि० से जं० बहुवे समणमा० कि० व० अतिही ममुद्दिस्स पाणाई भूयाई जीवाई सत्ताई जाव उद्देसियं चेएइ, तह० थंडिलं पुरिसंतरगडं जाव बहियाअनीह अन्नयरंसि वा तह० थंडिलंसि नो उच्चारपासवण०, अह पुण एवं जाणिज्जा - अपुरिसंतरगडं जात्र बहिया नीहडं अन्नयरंसि वा तहपगारं० थं० उच्चार० वोसि० ॥ से० जं० अस्सिंपडियाए कयं वा कारियं वा पामिचियं वा छन्नं वा घट्टं वा महं वा लित्तं वा संमहं वा संपधूवियं वा अन्नयरंसि वा तह० थंडि० नो उ० ॥ से भि० से जं पुण थं० जाणेज्जा, इह खलु गाहावई वा गाहा० पुत्ता वा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नीहरंति बहियाओ वा अंतो साहरंति अन्नयरंसि वा तह० थं० नो उच्चा० ॥ से भि० से जं पुण० जाणेज्जा — खंधंसि वा पीढंसि वा मंचंसि वा मालंसि वा अहंसि वा पासायंसि वा अन्नयरंसि वा० थं० नो उ० ।। से भि० से. जं पुण० अणंतरहियाए पुढवीए ससिणिद्धाए पु० ससरक्खाए पु० मट्टियाए मक्कडाए चितमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसि वा जीवपइट्टियंसि वा जाव मक्कडासंताणयंसि अन्न० तह० थं० नो उ० ॥ ( सू० १६५ ) स भिक्षुः कदाचिदुच्चारप्रश्रवणकर्त्तव्यतयोत् - प्राबल्येन वाध्यमानः स्वकीयपादपुञ्छनसमाध्यादावुच्चारादिकं कुर्यात्, स्वकीयस्य त्वभावेऽन्यं ' साधर्मिकं' साधुं याचेत पूर्वप्रत्युपेक्षितं पादपुञ्छनकसमाध्यादिकमिति, तदनेनैतत्प्रतिपादितं श्रुतस्कं० २ चूलिका २ उच्चारण श्रवणा. ३- (१०) ॥ ४०९ ॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy