________________
श्रुतस्क०२
श्रीआचारावृत्तिः (शी.)
| ववैष०५ उद्देशः १
नाणदसणचरित" इत्यादि, तदेवंभूतमप्रायोग्यं 'रोच्यमान' प्रशस्यमानं दीयमानमपि वा दात्रा न रोचते, साधवे न कल्पत इत्यर्थः॥ एतेषां चानलादीनां चतुर्णी पदानां पोडश भङ्गा भवन्ति, तत्राद्याः पञ्चदशाशुद्धाः, शुद्धस्त्वेकः षोडशस्तमधिकृत्य सूत्रमाह-स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं चतुष्पदविशुद्धं जानीयात्तच्च लाभे सति गृह्णीयादिति पिण्डार्थः ॥ किच-स भिक्षुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततः 'बहुदेश्येन' ईषद्बहुना 'स्नानादिकेन' सुगन्धिद्रव्येणाघृष्य प्रघृष्य वा नो शोभनत्वमापादयेदिति ॥ तथा-स भिक्षुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततस्तस्यैव 'नो' नैव शीतोदकेन बहुशो न धावनादि कुर्यादिति ॥ अपि च-स भिक्षुर्यद्यपि मलोपचितत्वाहुर्गन्धि वस्त्रं स्यात् तथाऽपि तदपनयनार्थ सुगन्धिद्रव्योदकादिना नो धावनादि कुर्याद् गच्छनिर्गतः, तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनार्थ कुर्यादपीति ॥ धौतस्य प्रतापनविधिमधिकृत्याह
से मिक्खू वा० अभिकंखिज्ज वत्थं आयावित्तए वा प०, तहप्पगारं वत्थं नो अणंतरहियाए जाव पुढवीए संताणए आयाविज वा प० ॥ से मि. अभि० वत्थं आ०प० त० वत्थं थूणसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले नो आoनो प० से मिक्खू वा० अभि० आयावित्तए वा तह० वत्थं कुकियंसि वा मित्तंसि वा सिलंसि वा लेलुसि वा अन्नयरे वा तह० अंतलि. जाव नो आयाविज वा प० ॥ से मि० वत्थं आया०प० तह० वत्थं खंधंसि वा मं० मा० पासा. ह. अन्नयरे वा तह० अंतलि० नो आयाविज्ज वा०प० । से० तमायाए एगंतमवकमिज्जा २ अहे झामथंडिलंसि वा जाव अन्नयरसि वा तहप्पगारंसि थंडिलंसि पडिले
॥३९
॥