SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्रत्युपेक्षितं गृह्णीयाद्, यतः केवली ब्रूयात्कर्मोपादानमेतत् किमिति ?, यतस्तत्र किञ्चित्कुण्डलादिकमाभरणजातं बद्धं भवेत्, सचित्तं वा किंचिद् भवेद्, अतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति ॥ किञ्च - से मि० से जं० सअंडं० ससंताणं तहप्प० वत्थं अफा० नो प० ॥ से भि० से अं अप्पंडं जाव संताणगं जनलं अथिरं अधुवं अधारणिनं रोइज्जतं न रुश्चइ तह अफा० नो प० ॥ से मि० से जं० अप्पंडं जाब संताणगं अलं थिरं धुवं धारणिज़ं रोइज्जंतं रुश्चइ, तह० वत्थं फासु० पडि० ।। से मि० नो नवए मे वत्थेत्तिकट्टु नो बहुदेसिएण सिणाणेण वा जाब पघंसिज्जा | से मि० नो नवए मे वत्थेत्तिकट्टु नो बहुदे० सीओदगवियडेण वा २ जाव पहोइआ ॥ से मिक्लू वा २' दुब्भिगंधे मे वत्थित्तिकट्टु नो बहु० सिणाणेण तहेब बहुसीओ० उहिंस० आलावओ ॥ ( सू० १४७ ) " स भिक्षुर्यत्पुनः साण्डादिकं वस्त्रं जानीयात् तन्न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथाअल्पाण्डं यावदल्पसन्तानकं किन्तु 'अनलम्' अभीष्टकार्यासमर्थ हीनादित्वात्, तथा 'अस्थिर' जीर्णम् 'अधुवं' स्वल्पकालानुज्ञापनात्, तथा 'अधारणीयम्' अप्रशस्त प्रदेशखञ्जनादिकलङ्काङ्कितत्वात्, तथा चोक्तम् - " चत्तारि देविया भागा, दो य भागा य माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥ १ ॥ देविएसुत्तमो लाभो, माणुसेसु अ मज्झिमो । आसुरेसु अ गेलनं, मरणं जाण रक्खसे ॥ २ ॥ " स्थापना चेयम् ॥ किञ्च - "लक्खणहीणो उवही उवहणई १ चत्वारो देविका भागा द्वौ च भागौ च मानुजौ । आसुरौ च द्वौ भागौ मध्ये वस्त्रस्य राक्षसी ॥ १ ॥ दैविकेषूत्तम लाभो मानुष्ययोश्च मध्यमः । आसुरयो ग्लानत्वं मरणं जानीहि राक्षसे ॥ २ ॥ २ लक्षणहीन उपधिरुपहन्ति ज्ञानदर्शनचारित्राणि.
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy