SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आ. सू. ६७ हिय २ पमज्जिय २ तओ सं० वत्थं आयाविज्ज वा पया०, एयं खलु सया जइज्जासि ( सू० १४८ ) तिबेमि ॥ २-१-५-१ ।। वत्थेसणस्स पढमो उद्देसो समन्तो ॥ - स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेदिति ॥ किञ्च स भिक्षुर्यद्यभिकाङ्क्षयेद्वस्त्र मातापयितुं ततः स्थूणादौ चलाचले स्थूणादिवस्त्रपतनभयान्नातापयेत्, तत्र गिहेलुकः- उम्बरः 'उस्यालं' उदूखलं 'कामजलं' स्नानपीठमिति ॥ स भिक्षुर्भित्तिशिलादौ पतनादिभयाद्वस्त्रं नातापयेदिति ॥ स भिक्षुः स्कन्धमश्च कप्रासादादावन्तरिक्षजाते वस्त्रं पतनादिभयादेव नातापयेदिति ॥ यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्त्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं कुर्यादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ पञ्चमस्य प्रथमोद्देशकः समाप्तः ॥ २-१-५-१ ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहितस्तदनन्तरं धरणविधिरभिधीयते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - से मिक्खू वा० आहेसणिज्जाएं वत्थाइं जाइज्जा अहापरिग्गहियाई बत्थाइं धारिला नो धोइला नो रएजा नो धोयरत्ताई बधाई धारिज्जा अपलिउंचमाणो गामंतरेसु० ओमचेलिए, एयं खलु वत्थधारिस्स सामग्गियं ॥ से मि० गाहाबइकुलं पविसिउकामे " सव्वं चीवरमायाए गाहाबइकुलं निक्खमिका वा पविसिका वा, एवं बहिय बिहारभूमिं वा बियारभूमिं वा गामाणुगामं वा
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy