________________
श्रीआचा- 'वेलोचितानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'टालानि' अनवबद्धास्थीनि कोम-10
श्रुतस्कं०२ राङ्गवृत्तिः लास्थीनीति यदुक्तं भवति, तथा 'द्वैधिकानि' इति पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति, एवमादिकां भाषां|
चूलिका १ (शी०) दाफलगतां सावद्यां नो भाषेत ॥ यदभिधानीयं तदाह-स भिक्षुर्बहुसम्भूतफलानाम्रान् प्रेक्ष्यैवं वदेत्, तद्यथा-'अस
भाषा०४
उद्देशः २ ॥ ३९१॥
मर्थाः' अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, एतेन पक्वार्थ उक्तः, तथा 'बहुनिवर्तितफलाः' बहूनि निर्वतितानि फलानि येषु ते तथा, एतेन पाकखाद्यार्थ उक्तः, तथा 'बहुसम्भूताः' बहूनि संभूतानि पाकातिशयतो ग्रहण-10 ६ कालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा 'भूतरूपाः' इति वा भूतानि रूपाण्यनवबद्धास्थीनि ||
कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आघाः, आम्रग्रहणं प्रधानोपलक्षणम् , एवंभूतामनवद्यां भाषां भाषेतेति ॥ किञ्च-स भिक्षुर्बहुसम्भूता ओषधीक्ष्यि तथाऽप्येता नैतद्वदेत् , तद्यथा-पक्का नीला| आर्द्राः छविमत्यः 'लाइमाः' लाजायोग्या रोपणयोग्या वा, तथा 'भजिमाओ'त्ति पचनयोग्या भञ्जनयोग्या वा 'बहुखजा' बहुभक्ष्याः पृथुककरणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत ॥ यथा च भाषेत तदाह-स भिक्षुबेहुसंभूता ओषधीः प्रेक्ष्यैतद् ब्रूयात् , तद्यथा-रूढा इत्यादिकामसावद्यां भाषां भाषेत ॥ किञ्चसे भिक्खू वा० तहप्पगाराइं सहाई सुणिज्जा तहावि एयाई नो एवं वइज्जा, तंजहा-सुसदेत्ति वा दुसदेत्ति वा, एयप्प
॥३९१॥ गारं भासं सावजं नो भासिब्जा ।। से भि० तहावि ताई एवं वइज्जा, तंजहा-सुसई सुसद्दित्ति वा दुसरं दुसदित्ति