________________
PARANATAKARYAKA
- वा, एयप्पगारं असावजं जाव भासिज्जा, एवं रूवाई किण्हेत्ति वा ५ गंधाई सुरमिगंधित्ति वा २ रसाई तित्ताणि वा ५
कासाई कक्खडाणि वा ८॥ (सू० १३९) स भिक्षुर्यद्यप्येतान् शब्दान् शृणुयात् तथाऽपि नैवं वदेत्, तद्यथा-शोभनः शब्दोऽशोभनो वा माङ्गलिकोऽमान|लिको वा, इत्ययं न व्याहर्त्तव्यः ॥ विपरीतं त्वाह-यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत् , तद्यथा-'सुसई'ति शोभनशब्द शोभनमेव ब्रूया, अशोभनं त्वशोभनमिति ॥ एवं रूपादिसूत्रमपि नेयम् ॥ किश्च
से मिक्खू वा० वंता कोहं च माणं च मायं च लोभं च अणुवीइ निट्ठाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजए भासं भासिज्जा ५ ॥ एवं खलु० सया जइ (सू. १४०) त्तिबेमि ॥२-१-४-२॥ भाषाऽध्ययनं
चतुर्थम् ॥ २-१-४॥ स भिक्षुः क्रोधादिकं वान्त्वैवंभूतो भवेत् , तद्यथा-अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषासमित्युपेतो भाषां भाषेत, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ चतुर्थमध्ययनं भाषाजाताख्यं २-१-४ समाप्तमिति ॥