SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (शी०) ॥३७८॥ श्रुतस्क०२ चूलिका १ ईष० ३ उद्देशः १ HUSHAHISHAHAHAHAH! गा० तिरियगामि० परं जोयणमेराए अद्धजोयणमेराए अप्पतरे वा भुजतरे वा नो दूरुहिज्जा गमणाए ॥ से मिवखू वा० पुवामेव तिरिच्छसंपाइमं नावं जाणिज्जा, जाणित्ता से तमायाए एगतमवकमिज्जा २ भण्डगं पडिलेहिजा २ एगओ भोयणभंडग करिजा २ ससीसोवरियं कार्य पाए पमजिजा सागारं भत्तं पञ्चक्खाइजा, एगं पायं जले किचा एगं पायं थले किया तो सं० नावं दूरूहिजा ॥ (सू० ११८) स भिक्षुओमान्तराले यदि नौसंतार्यमुदकं जानीयात् , नावं चैवंभूतां विजानीयात् , तद्यथा-'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया नावं क्रीणीयात् , अन्यस्मादुच्छिन्नां वा गृह्णीयात्, परिवर्तनां वा कुर्यात् , एवं स्थलाद्यानयनादिकियो-1 पेतां नावं ज्ञात्वा नारुहेदिति, शेषं सुगमम् ॥ इदानीं कारणजाते नावारोहणविधिमाह-सुगमम् ॥ तथा से भिक्खू वा. नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिज्जा नो नावाओ मग्गओ दुरूहिजा नो नावाओ मजमओ दुरूहिज्जा नो बाहाओ पगिजिमय २ अंगुलियाए उदिसिय २ ओणमिय २ उन्नमिय २ निज्झाइजा । से णं परो नावागओ नावागयं वइजा-आउसंतो! समणा एयं ता तुमें नावं उकसाहिज्जा बा बुकसाहि वा खिवाहि वा रज्जयाए वा गहाय आकासाहि, नो से तं परिन्नं परिजाणिज्जा, तुसिणीओ उबेहिजा । से णं परो नावागओ नावाग० वइ०-आउसं० नो संचाएसि तुमं नावं उक्तसित्तए वा ३ रजयाए वा गहाय आकसित्तए वा आहर एयं नावाए रजयं सयं चेव णं वयं नावं उसिस्सामो वा जाव रज्जूए वा गहाय आकसिस्सामो, नो से तं प० तुसि । से णं प० आउसं० एअं ता तुमं नावं आलित्तेण वा पीढएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तं प० तुसि० । से णं परो० एयं ता तुम ॥३७८॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy