________________
BRUARMACEURNA
वा सइ लाढे विहाराए संथ० जण० नो विहारवडियाए०, केवली बूया आयाणमेयं, तेणं वाला तं चेव जाव गमणाए - तओ सं० गा० दू०॥ (सू० ११६) कण्ठ्यं, नवरम् 'अराजानि' यत्र राजा मृतः 'युवराजानि' यत्र नाद्यापि राज्याभिषेको भवतीति । किञ्च
से भिक्खू वा गा. दूइज्जमाणे अंतरा से विहं सिया, से जं. पुण विहं जाणिजा एगाहेण वा दुआहेण वा तिआहेण वा चउआहेण वा पंचाहेण वा पाउणिज्ज वा नो पाउणिज वा तहप्पगार विहं अणेगाहगमणिज सइ लाढे जाव गमणाए, केवली बूया आयाणमेयं, अंतरा से वासे सिया पाणेसु वा पणएसु वा बीएसु वा हरि० उद० मट्टियाए वा अविद्धत्थाए, · अह भिक्खू जं तह. अणेगाह. जाव नो पव०, तओ सं० गा० दू० ॥ (सू० ११७) स भिक्षुामान्तरं गच्छन् यत्पुनरेवं जानीयात् 'अन्तरा' नामान्तराले मम गच्छतः 'विहंति अनेकाहगमनीयः पन्थाः 'स्यात्' भवेत् , तमेवंभूतमध्वानं ज्ञात्वा सत्यन्यस्मिन् विहारस्थाने न तत्र गमनाय मतिं विदध्यादिति, शेषं सुगम् ॥ साम्प्रतं नौगमनविधिमधिकृत्याह
से भि० गामा० दूइजिजा० अंतरा से नावासतारिमे उदए सिया, से ज पुण नाव जाणिज्जा असंजए अ भिक्खुपडियाए किणिज वा पामिच्चेज वा नावाए वा नावं परिणाम कट्ट थलाओ वा नावं जलंसि ओगाहिज्जा जलाओ वा नावं थलंसि उक्कसिज्जा पुण्णं वा नावं उस्सिचिजा सन्नं वा नावं उप्पीलाविजा तहप्पगारं नावं उडुगामिणि वा अहे