SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥३७७॥ वा, अह भिक्खूणं पु० जं तहप्पगाराई विरू० पञ्चंतियाणि दस्सुगा० जाव विहारवत्तियाए नो पवजिज्ज वा गमणाए श्रुतस्कं०२ . तओ संजया गा० दू० ॥ (सू० ११५) चूलिका १ स भिक्षुामान्तरं गच्छन् यत्पुनरेवं जानीयात् , तद्यथा-'अन्तरा' नामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि |3|| ईयैष० ३ प्रात्यन्तिकानि दस्यूनां-चौराणामायतनानि-स्थानानि 'मिलक्खूणि'त्ति वर्वरशवरपुलिन्द्रादिम्लेच्छप्रधानानि 'अना- उद्देशः १ योणि' अर्द्धषडिंशजनपदबाह्यानि 'दुःसज्ञाप्यानि' दुःखेनार्यसञ्ज्ञां ज्ञाप्यन्ते, तथा 'दुष्प्रज्ञाप्यानि' दुःखेन धर्मसज्ञोपदेशेनानार्यसङ्कल्पान्निवय॑न्ते 'अकालप्रतिबोधीनि' न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमन-8 सम्भघात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, किमिति?, यतः केवली ब्रूयाकर्मोपादानमेतत् , संयमात्मविराधनातः, तत्रा-1 त्मविराधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति–'ते' म्लेच्छाः 'णम्' इति वाक्यालङ्कारे एवमूचुः, तद्यथा-अयं स्तेनः, अयमुपचरकः-चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वा वाचाऽऽक्रोशयेयुः, तथा दण्डेन ताडयेयुः यावज्जीविताव्यपरोपयेयुः, तथा वस्त्रादि 'आच्छिन्द्युः' अपहरेयुः, ततस्तं साधुं निर्दोटयेयुरिति । अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थ न प्रतिपद्यते, ततस्तानि परिहरन् संयत एवं ग्रामान्तरं गच्छेदिति ॥ तथा ॥३७७॥ से भिक्खु० दृइजमाणे अंतरा से अरायाणि वा गणरायाणि वा जुवरायाणि वा दोरजाणि वा वेरजाणि वा विरुद्धरजाणि
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy