________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥३७७॥
वा, अह भिक्खूणं पु० जं तहप्पगाराई विरू० पञ्चंतियाणि दस्सुगा० जाव विहारवत्तियाए नो पवजिज्ज वा गमणाए
श्रुतस्कं०२ . तओ संजया गा० दू० ॥ (सू० ११५)
चूलिका १ स भिक्षुामान्तरं गच्छन् यत्पुनरेवं जानीयात् , तद्यथा-'अन्तरा' नामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि |3|| ईयैष० ३ प्रात्यन्तिकानि दस्यूनां-चौराणामायतनानि-स्थानानि 'मिलक्खूणि'त्ति वर्वरशवरपुलिन्द्रादिम्लेच्छप्रधानानि 'अना- उद्देशः १ योणि' अर्द्धषडिंशजनपदबाह्यानि 'दुःसज्ञाप्यानि' दुःखेनार्यसञ्ज्ञां ज्ञाप्यन्ते, तथा 'दुष्प्रज्ञाप्यानि' दुःखेन धर्मसज्ञोपदेशेनानार्यसङ्कल्पान्निवय॑न्ते 'अकालप्रतिबोधीनि' न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमन-8 सम्भघात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, किमिति?, यतः केवली ब्रूयाकर्मोपादानमेतत् , संयमात्मविराधनातः, तत्रा-1 त्मविराधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति–'ते' म्लेच्छाः 'णम्' इति वाक्यालङ्कारे एवमूचुः, तद्यथा-अयं स्तेनः, अयमुपचरकः-चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वा वाचाऽऽक्रोशयेयुः, तथा दण्डेन ताडयेयुः यावज्जीविताव्यपरोपयेयुः, तथा वस्त्रादि 'आच्छिन्द्युः' अपहरेयुः, ततस्तं साधुं निर्दोटयेयुरिति । अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थ न प्रतिपद्यते, ततस्तानि परिहरन् संयत एवं ग्रामान्तरं गच्छेदिति ॥ तथा
॥३७७॥ से भिक्खु० दृइजमाणे अंतरा से अरायाणि वा गणरायाणि वा जुवरायाणि वा दोरजाणि वा वेरजाणि वा विरुद्धरजाणि