SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ नावाए उदयं हत्येण वा पाएण वा मत्तेण वा पडिग्गहेण वा नावाउस्सिंचणेण वा उस्सिचाहि, नो से तं० सेणं परो० समणा! एयं तुम नावाए उत्तिंग हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा कारण वा उस्सिंचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुविंदएण वा पिहेहि, नो से तं० ॥ से मिक्खू वा २ नावाए उत्तिंगेण उदयं आसवमाणं पेहाए उबरुवरि नावं कजलावेमाणि पेहाए नो परं उवसंकमित्तु एवं बूया-आउसंतो! गाहावह एयं ते नावाए उदयं उत्तिगेण आसवइ उवरुवरि नावा वा कज्जलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कटु विहरिजा अप्पुस्सुए अबहिलेसे एगतगएण अप्पाणं विउसेज्जा समाहीए, तओ सं० नावासंतारिमे व्यउदए आहारियं रीइज्जा, एयं खलु सया जइ जासि तिबेमि ॥ इरियाए पढमो उद्देसो (सू० ११९) २-१-३-१॥ स्पष्टं, नवरं नो नावोऽप्रभागमारुहेत् निर्यामकोपद्रवसम्भवात् , नावारोहिणां वा पुरतो नारोहेत्, प्रवर्त्तनाधिकरणसम्भवात् , तत्रस्थश्च नौव्यापारं नापरेण चोदितः कुर्यात्, नाप्यन्यं कारयेदिति । उत्तिंग'ति रन्ध्र 'कज्जलावेमाणे'ति प्लाव्यमानम् 'अप्पुस्सुए'त्ति अविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिंश्चोदके नावं गच्छन् 'अहारिय'मिति यथाऽऽयं भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थः, एतत्तस्य भिक्षोः सामग्यमिति ॥ तृतीयस्याध्ययनस्य प्रथमोद्देशकः समाप्तः २-१-३-१॥ ARCANARAKAARAKASE सू. ६४
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy