SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ • से भिक्खू वा० बहु० संथरित्ता अभिकंखिजा बहुफासुए सिज्जासंथारए दुरुहित्तए ॥ से भिक्खू० बहु० दुरूहमाणे पुब्बामेव ससीसोवरियं कायं पाए य पमज्जिय २ तओ संजयामेव वहु. दुरूहित्ता तओ संजयामेव बहु० सइजा ।। (सू० १०८) से इत्यादि स्पष्टम् । इदानीं सुप्तविधिमधिकृत्याह से भिक्खू वा० बहु० सयमाणे नो अन्नमन्नस्स हत्थेण हत्थं पाएण पायं काएण कार्य आसाइजा, से अणासायमाणे तओ संजयामेव वह सइजा ।। से भिक्खू वा उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वायनिसग्गं वा करेमाणे पुवामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्जा वा जाव वायनिसग्गं वा करेजा।। (सू० १०५) निगदसिद्धम् , इयमत्र भावना-स्वपद्भिहस्तमात्रव्यवहितसंस्तारकैः स्वप्तव्यमिति ॥ एवं सुप्तस्य निःश्वसितादिविधिसूत्रमुत्तानार्थ, नवरम् 'आसयं वत्ति आस्यं 'पोसयं वा' इत्यधिष्ठानमिति ॥ साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह से भिक्खू वा० समा वेगया सिजा भविजा विसमा वेगया सि० पैवाया बे० निवाया वे० ससरक्खा वे० अप्पससरक्खा वे० सदसमसगा वेगया अप्पदंसमसगा० सपरिसाडा वे० अपरिसाडा. सउवसग्गा वे निरुवसग्गा वे० तहप्पगाराहिं सिजाहिं संविजमाणाहिं पग्गहियतरागं विहारं विहरिज्जा नो किंचिवि गिलाइजा, एवं बलु० जं सबढेहिं सहिए सया जएत्तिबेमि (सू० ११० )२-१-२-२॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy