SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीआचा श्रुतस्कं०२ चूलिका १ राङ्गवृत्तिः (शी०) शय्यैष०२ उद्देशः ३ ॥३७३॥ से भिक्ख० अभिकंखिज्जा सं० से जं. अप्पंडं० तहप्पगारं० संथारगं पडिलेहिय २ प० २ आयाविय २ विहणिय २ तओ संजयामेव पञ्चप्पिणिज्जा ॥ (सू० १०५) सुगमम् । साम्प्रतं वसतौ वसतां विधिमधिकृत्याह से भिक्खू वा० समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे वा पुवामेव पन्नस्स उच्चारपासवणभूमि पडिलेहिजा, केवली बूया आयाणमेयं-अपडिलेहियाए उच्चारपासवणभूमीए, से भिक्खू वा० राओ वा वियाले वा उच्चारपासवर्ण परिट्टवेमाणे पयलिज वा २, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा जाव लूसेज व पाणाणि वा ४ ववरोविजा, अह भिक्खू णं पु० जं पुवामेव पन्नस्स उ० भूमिं पडिलेहिजा ॥ (सू० १०६) सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणादिभूमयः प्रत्युपेक्षणीया इति ॥ साम्प्रतं संस्तारकभूमिमधिकृत्याह से भिक्खू वा २ अभिकंखिज़ा सिज्जासंथारगभूमि पडिलेहित्तए नन्नत्थ आयरिएण वा उ० जाव गणावच्छेएण वा बालेण वा वुडेण वा सेहेण वा गिलाणेण वा आएसेण वा अंतेण वा मझेण वा समेण वा विसमेण वा पवाएण वा निवाणए वा, तओ संजयामेव पडिलेहिय २ पमजिय २ तओ संजयामेव बहुफासुयं सिजासंथारगं संथरिजा ॥ (सू० १०७) स भिक्षुराचार्योपाध्यायादिभिः स्वीकृतां भूमि मुक्त्वाऽन्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेषं सुगम, नवरमादेशःप्राघूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ॥ इदानीं शयनविधिमधिकृत्याह- . ॥३७३॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy