SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ इह खलु गाहावइस्स अप्पणो सयट्ठाए विरूवरूवाई दारुयाई भिन्नपुवाई भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाई दारुयाई मिंदिज ना किणिज वा पामिञ्चेज वा दारुणा वा दारुपरिणाम कट्ट अगणिकायं उ० ५०, तत्थ मिक्खू अभिकखिज्जा आयावित्तए वा पयावित्तए वा वियट्टित्तए वा, अह मिक्खू० ज नो तहप्पगारे ॥ (सू० ७४) । कर्मोपादानमेतद्भिक्षोयद्गृहस्थाववद्धे प्रतिश्रये स्थानमिति, तद्यथा-'गाहावइस्स अप्पणो'त्ति, तृतीयार्थे षष्ठी, गृहपतिना आत्मना स्वार्थ 'विरूपरूपः' नानाप्रकार आहारः संस्कृतः स्यात्, 'अर्थ' अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपार्क वा कुर्यात् , तदुपकरणादि वा ढोकयेत् , तं च तथाभूतमाहारं साधुर्भोक्तुं पातुं वाऽभिकाङ्ग्रेत् , 'विअट्टित्तए वत्ति तत्रैवाहारगृङ्ख्या विवर्तितुम्-आसितुमाकाङ्केत् , शेषं पूर्ववदिति ॥ एवं काष्ठाग्निमज्वालनसूत्रमपि नेयमिति ॥ किञ्च से मिक्खू वा० उच्चारपासवणेण उव्वाहिज्जमाणे राओ वा वियाले वा गाहावईकुलस्स दुवारबाहं अवंगुणिज्जा, तेणे य तस्संधिचारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पइ एवं वइत्तए-अयं तेणो पविसइ वा नो वा पविसइ उवल्लियइ वा नो वा० आवयइ वा नो वा० वयइ वा नो वा० तेण हडं अनेण हडं तस्स हडं अन्नस्स हडं अयं तेणे अयं उवचरए अयं हंता अयं इत्थमकासी त तवस्सि भिक्खु अतेणं तेणंति संकइ, अह भिक्खूणं पु० जाव नो ठा० ॥ (सू० ७५) स भिक्षुस्तत्र गृहस्थसंसक्ते प्रतिश्रये वसन्नुच्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वारभागमुद्घाटयेत्, तत्र च दस्तेनः' चौरः 'तत्सन्धिचारी',छिद्रान्वेषी अनुप्रविशेत् , तं च दृष्ट्वा तस्य भिक्षोनैवं वक्तुं कल्पते-यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते न वेति, तथाऽयमतिपतति न बेति, तथा वदति वा न वदति वा, तेनामुकेनापहृतम् अन्येन वा,
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy