SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ 'स्थान' कायोत्सर्गः 'शय्या' संस्तारकः 'निपीधिका' स्वाध्यायभूमिः ‘णो चेइज्जत्ति नो चेतयेत्-नो कुर्यादित्यर्थः॥ एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति ॥ साम्प्रतं प्रतिश्रयगतानुद्गमादिदोषान् बिभणिषुराह-'सः' भावभिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'अस्सिंपडियाए'त्ति एतत्प्रतिज्ञया एतान् साधून प्रतिज्ञाय-उद्दिश्य ॥ प्राण्युपमर्दैन साधुप्रतिश्रयं कश्चिच्छ्राद्धः कुर्यादिति । एतदेव दर्शयति-एक साधर्मिक 'साधुम्' अर्हप्रणीतधर्मानुष्ठायिनं सम्यगहिश्य-प्रतिज्ञाय प्राणिनः 'समारभ्य' प्रतिश्रयार्थमुपमर्च प्रतिश्रयं कुर्यात् , तथा तमेव साधुं सम्यगुद्दिश्य 'क्रीत' मूल्येनावाप्तं, तथा पामिच्छति अन्यस्मादुच्छिन्नं गृहीतम् 'आच्छेद्यमिति भृत्यादेर्बलादाच्छिद्य गृहीतम् 'अनिसृष्टं स्वामिनाऽनुत्सङ्कलितम् 'अभ्याहृतं' निष्पन्नमेवान्यतः समानीतम् , एवंभूतं प्रतिश्रयम् 'आहृत्य' उपेत्य 'चेएइ'त्ति साधवे ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यादिति ॥ एवं बहुवचनसूत्रमपि नेयम् ॥ तथा साध्वीसूत्रमप्येकवचनबहुवचनाभ्यां नेयमिति ॥ किञ्च-सूत्रद्वयं पिण्डैषणानुसारेण नेयं, सुगमं च ॥ तथास भिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-भिक्षुप्रतिज्ञया 'असंयतः' गृहस्थः प्रतिश्रयं कुर्यात् , स चैवंभूतः स्यात् , तद्यथा-कटकितः' काष्ठादिभिः कुड्यादौ संस्कृतः 'उकंबिओ'त्ति वंशादिकम्बाभिरवबद्धः 'छन्ने वत्ति दर्भादिभिश्छादितः लिप्तः गोमयादिना घृष्टः सुधादिखरपिण्डेन मृष्टः स एव लेवनिकादिना समीकृतः 'संसृष्टः' भूमिकर्मा|| दिना संस्कृतः 'संप्रधूपितः' दुर्गन्धापनयनार्थ धूपादिना धूपितः, तदेवंभूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते | स्थानादि न कुर्यात्, पुरुषान्तरकृतासेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यादिति ॥ आ. सू. ६१
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy