SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ | शय्यैष०२ उद्देशः १ ॥३६ ॥ से भिक्खू वा० अभिकंखिज्जा उवस्सयं एसित्तए अणुपविसित्ता गाम वा जाव रायहाणिं वा, से जं पुण उवस्सयं जाणिज्जा सअंडं जाव ससंताणयं तहप्पगारे उवस्सए नो ठाणं वा सिज्जं वा निसीहियं वा चेइज्जा ।। से भिक्खू वा० से जं पुण उवस्सयं जाणिज्जा अप्पंडं जाव अप्पसंताणयं तहप्पगारे उवस्सए' पडिलेहित्ता पमजित्ता तओ संजयामेव ठाणं वा ३ चेइज्जा ॥ से जं पुण उवस्सयं जाणिज्जा अस्सि पडियाए एगं साहम्मियं समुदिस्स पाणाई ४ समारम्भ समुद्दिस्स कीयं पामिचं अच्छिजं अणिसट्ठ अभिहडं आहट्ट चेएइ, तहप्पगारे उवस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा ३ चेइज्जा । एवं बहवे साहम्मिया एणं साहम्मिणिं बहवे साहम्मिणीओ ।। से भिक्खू वा० से जं पुण उ० बहवे समणवणीमए पगणिय २ समुदिस्स तं चेव भाणियव्वं ॥ से भिक्खू वा० से जं. बहवे समण समुदिस्स पाणाई ४ जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा ३ चेइज्जा ३, अह पुणेवं जाणिजा पुरिसंतरकडे जाव सेविए पडिलेहित्ता २ तओ संजयामेव चेइजा ॥ से भिक्खू वा० से जं पुण अस्संजप मिक्खुपडियाए कडिए वा उकंबिए वा छन्ने वा लित्ते वा घटे वा मढे वा संमढे वा संपधूमिए वा तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेज़ वा निसीहिं वा चेइजा: अह पृण एवं जाणिजा पुरिसंतरकडे जाव आसेविए पडिलेहित्ता २ तओ चेइज्जा ।। (सू०६४) स भिक्षुः 'उपाश्रयं' वसतिमेषितुं यद्यभिकाङ्केत्ततो ग्रामादिकमनुप्रविशेत्, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेषयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यादिति दर्शयति-सुगम, नवरं ॥३६॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy