________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥३६१॥
श्रुतस्कं०२ चूलिका १ शय्यैष०२ उद्देशः १
से भिक्खू वा० से जं० पुण उवस्सयं जा० अस्संजए भिक्खुपडियाए खुडियाओ दुवारियाओ महल्लियाओ कुज्जा, जहा पिंडेसणाए जाव संथारगं संथारिजा बहिया वा निन्नक्खु तहप्पगारे उवस्सए अपु० नो ठाण. ३ अह पुणेवं. पुरिसंतरकडे आसेविए पडिलेहित्ता २ तओ संजयामेव आव चेइज्जा ॥ से भिक्खू वा० से जं. अस्संजए भिक्खुपडियाए उदग्गप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं माहरात पहिया वा निण्णक्खू त० अपु० नो ठाणं वा चेइज्जा, अह पुण० पुरिसंतरकडं चेइज्जा ॥ से मिक्ख वा से जं. अस्संज० भि० पीढं वा फलगं वा निस्सेणिं वा उदूखलं वा ठाणाओ ठाणं साहरइ बहिया वा निण्णक्खू तहप्पगारे उ० अपु० नो ठाणं वा चेइजा, अह पुण० पुरिसं० चेइज्जा ।। (सू० ६५) स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात् , तद्यथा-'असंयतः' गृहस्थः साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वारं विदध्यात्, तत्रैवंभूते पुरुषान्तरास्वीकृतादौ स्थानादि न विदध्यात्, पुरुषान्तरस्वीकृतासेवितादौ तु विदध्यादिति, अत्र सूत्रद्वयेऽप्युत्तरगुणा अभिहिता, एतद्दोषदुष्टाऽपि पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृता|ऽपि न कल्पते, ते चामी मूलगुणदोषाः-"पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ” एतैः पृष्ठवंशादिभिः साधुप्रतिज्ञया या वसतिः क्रियते सा मूलगुणदुष्टा ॥ स भिक्षुर्य पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा-गृहस्थः साधुनविजया उदकप्रसूतानि कन्दादीनि स्थानान्तरं सङ्कामयति बहिर्वा 'निण्णक्खु'त्ति निस्सारयति तथाभूते प्रतिश्रये पुरुषा
१ पृष्ठिवंशो द्वे धारणे चतस्रो मूलवेल्यः.
॥३६१॥