SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 'दाहिणपासंमि उ दाहिणा दिसा उत्तरा उ वामेणं । एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ ॥५२॥ एयासिं चेव अट्ठण्हमंतरा अट्ट हुंति अण्णाओ। सोलस सरीरउस्सयबाहल्ला सव्वतिरियदिसा ॥५३॥ हेट्ठा पायतलाणं अहोदिसा सीसउवरिमा उड्डा । एया अट्ठारसवी पण्णवगदिसा मुणेयव्वा ॥५४॥ एवं पकप्पिआणं दसण्ह अट्ठण्ह चेव य दिसाणं । नामाई वुच्छामी जहक्कम आणुपुव्वीए ॥५५॥ पुव्वा य पुव्वदक्खिण दक्षिण तह दक्षिणावरा चेव । अवरा य अवरउत्तर उत्तर पुव्वुत्तरा चेव ॥५६॥ सामुत्थाणी कविला खेलिज्जा खलु तहेव अहिधम्मा। परियाधम्मा य तहा सावित्ती पण्णवित्तीय ॥१७॥ हेहा नेरइयाणं अहोदिसा उवरिमा उ देवाणं । एयाई नामाइं पण्णवगस्सा दिसाणं तु॥५८॥ एताः सप्त गाथाः कण्ठ्याः, नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां बाहल्यं-पिण्डः शरीरोच्छ्रयप्रमाणमिति ॥ साम्प्रतमासां संस्थानमाह। सोलस तिरियदिसाओ सगडुद्धीसंठिया मुणेयव्वा। दो मल्लगमलाओ उढे अ अहेवि य दिसाओ॥५९॥ षोडशापि तिर्यदिशः शकटोद्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशालाः, नारकदेवाख्ये द्वे एव उर्दा-18 धोगामिन्यौ शरावाकारे भवतः, यतः शिरोमूले पादमूले च स्वल्पत्वान्मल्लकबुनाकारे गच्छन्त्यौ च विशाले भवत इति । आसां सर्वासा तात्पर्य यन्त्रकादवसेयं, तच्चेदम् (४)॥ भावदिग्निरूपणार्थमाहमणुया तिरिया काया तहग्गयीया चउक्कगा चउरो। देवा नेरइया वा अट्ठारस होति भावदिसा ॥ ६०॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy