SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १४॥ सगडुद्धीसंठिआओ महादिसाओ हवंति चत्तारि । मुत्तावली य चउरो दो चेव हवंति रुयगनिभा ॥४६॥ अध्ययनं १ महादिशश्चतस्रोऽपि शकटोद्धिसंस्थानाः, विदिशश्च मुक्तावलिनिभाः, ऊ धोदिग्द्वयं रुचकाकारमिति ॥ तापदि उद्देशक शमाहजस्स जओ आइचो उदेह सा तस्स होइ पुवदिसा। जसो अ अत्थमेइ उ अवरदिसा सा उ णायव्वा ॥४७॥ दाहिणपासंमि य दाहिणा दिसा उत्तरा उ वामेणं । एया चत्तारि दिसा तावखित्ते उ अक्खाया ॥४८॥ __तापयतीति तापः-आदित्यः, तदाश्रिता दिक् तापदिक् शेष सुगमं, केवलं दक्षिणपार्धादिव्यपदेशः पूर्वाभिमुलस्येति । द्रष्टव्यः ॥ तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह जे मंदरस्स पुब्वेण मणुस्सा दाहिणेण अवरेण । जे आवि उत्तरेणं सव्वेसिं उत्तरो मेरू ॥ ४९ ॥ सव्वेसिं उत्तरेणं मेरू लवणो य होइ दाहिणओ। पुवेणं उढेई अवरेणं अत्थमइ सूरो ॥५०॥ ये 'मन्दरस्य' मेरोः पूर्वेण मनुष्याः क्षेत्रदिंगङ्गीकरणेन, रुचकापेक्षं पूर्वादिदिक्त्वं वेदितव्यं, तेषामुत्तरो मेरुदक्षिणेन । लवण इति तापदिगङ्गीकरणेन, शेषं स्पष्टम् ॥ प्रज्ञापकदिशमाहजत्थ य जो पण्णवओ कस्सवि साहइ दिसासु य णिमित्तं जसोमुहो य ठाई सा पुष्वा पच्छओ अवरा ॥५१॥ प्रज्ञापको यत्र क्वचित् स्थितः दिशां बलात्कस्यचिन्निमित्तं कथयति स यदभिमुखस्तिष्ठति सा पूर्वा, पृष्ठतश्चापरेति, |निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति ॥ शेषदिक्साधनार्थमाह ॥ १४॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy