________________
RECO
SONG
सम-अदितीयम, सर्व ज्ञात्वा समाधिमनुपालयेदिति ॥ १॥ किं च-द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तरं च, तद्विदित्वा-आसेव्य यदिवा मोक्षाधिकारे विमोक्तव्यं द्विविधं, तदपि बाह्यं शरीरोपकरणादि आन्तरं रागादि. तद्धेयतया विदित्वा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, 'ण'मिति वाक्यालङ्कारे, के विदित्वा? 'बद्धा' अवगततत्त्वा धर्मस्य-श्रुतचारित्राख्यस्य पारगा:-सम्यग्वेत्तारः, ते बुद्धा धम्मस्वरूपवेदिनः 'आनुपूर्यो' प्रव्रज्यादिक्रमेण संयममनुपाल्य मम जीवतः कश्चिद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्त तथा कस्मै मरणायालमहमित्येवं 'संख्याय' ज्ञात्वा, आरम्भणमारम्भः-शरीरधारणायान्नपानाद्यन्वेषणात्मकस्तस्मात् त्रुव्यति-अपगच्छतीत्यर्थः, सुब्व्यत्ययेन पञ्चम्यर्थे चतुर्थी, पाठान्तरं वा 'कम्मुणाओ तिअट्टई' कर्माष्टभेदं तस्मात् त्रुटयिष्यतीति त्रुट्यंति 'वर्तमानसामीप्ये वर्तमानवद्वे'(पा० ३-३-१३१)त्यनेन भविष्यत्कालस्य वर्त्तमानता॥२॥ स चाभ्युद्यतमरणाय संलेखनां कुर्वन् प्रधानभूतां भावसंलेखनां । कुर्यादित्येतद्दर्शयितुमाह-कषः-संसारस्तस्यायाः कषायाः-क्रोधादयश्चत्वारस्तान् प्रतनून् कृत्वा ततो यत्किञ्चनाश्नीयात् , तदपि न प्रकाममिति दर्शयति-'अल्पाहारः स्तोकाशी षष्ठाष्टमादि संलेखनाक्रमायातं तपः कुर्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः, अल्पाहारतया च क्रोधोद्भवः स्यादतस्तदुपशमो विधेय इति दर्शयति-तितिक्षते-असदृशजनादपि दुर्भाषितादि क्षमते, रोगातवं वा सम्यक् सहत इति, तथा च संलेखनां कुर्वन्नाहारस्याल्पतया 'अथे' त्यानन्तर्ये 'भिक्षुः' मुमुक्षुः 'ग्लायेत्' आहारेण विना ग्लानतां व्रजेत् , क्षणे मूच्र्छन्नाहारस्यैवान्तिक-पर्यवसानं बजेदिति, चत्वारि विकृष्टानीत्यादि संलेखनाक्रमं विहायानशनं विदध्यादित्यर्थः,यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिक-समीपं न व्रजेत् , तथाहि
RRENA