________________
पडिवन्ने अहापरिजुन्नं वत्थं परिझुविजा २ त्ता अदुवा एगसाडे अदुवा अचेले लाघ
वियं आगममाणे जाव सम्मत्तमेव समभिजाणीया (सू० २१८) गतार्थ ॥ तस्य च भिक्षोरभिग्रहविशेषात् सपात्रमेकं वस्त्रं धारयतः परिकम्मितमतेर्लघुकर्मतया एकत्वभावनाऽध्यवसायः स्यादिति दर्शयितुमाह
जस्स णं भिक्खुस्स एवं भवइ-एगे अहमसि न मे अस्थि कोइन याहमवि कस्सवि, एवं से एणागिणमेव अप्पाणं समभिजाणिज्जा, लाघवियं आगममाणे तवे से अभि
समन्नागए भवइ जाव समभिजाणिया (सू० २१९) णम्' इति वाक्यालङ्कारे, यस्य भिक्षोः 'एव'मिति वक्ष्यमाणं भवति, तद्यथा-एकोऽहमस्मि संसारे पर्यटतो न मे* पारमार्थिक उपकारकर्तृत्वेन द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनतः कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वात्प्राणिनां, एवमसौ साधुरेकाकिनमेवात्मानम्-अन्तरात्मानं सम्यगभिजानीयात् , नास्यात्मनो नरकादिदुःखत्राणतया शरण्यो द्वितीयोऽस्तीत्येवं संदधानो यद्यद्रोगादिकमुपतापकारणमापद्यते तत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्यमित्येतदध्यवसायी सम्यगधिसहते । कुत एतदधिसहत इत्यत आह-लाघवियमित्यादि, चतुर्थोद्देशकवद्गतार्थ, यावत् | 'सम्मत्तमेव समभि जाणिय'त्ति॥ इह द्वितीयोद्देशके उद्गमोसादनैषणा प्रतिपादिता, तद्यथा-'आउसंतो समणा! अहं खलु
a
आ. सू. ४८