SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ जे भिक्खू तिहिं वस्थेहिं परिवुसिए पायचउत्थेहिं तस्स णं नो एवं भवइ-चउत्थं वस्य जाइस्सामि, से अहेसणिज्जाई वत्थाई जाइज्जा अहापरिग्गहियाई वत्याइं धारिजा, नो धोइजा नो धोयरत्ताई वत्थाई धारिजा, अपलिओवमाणे गामंतरेसु ओमचेलिए, . एयं खु वस्थधारिस्स सामग्गियं (सू० २११) ___ इह प्रतिमाप्रतिपक्षो जिनकल्पिको वा अच्छिद्रपाणिः, तस्य हि पात्रनिर्योगसमन्वितं पात्रं कल्पत्रयं चायमेवीपोपधिर्भवति नौपग्रहिकः, तत्र शिशिरादौ क्षौमिकं कल्पद्वयं सार्द्धहस्तद्वयायामविष्कम्भं तृतीयस्वौर्णिक, स च सत्यपि शीते नापरमाकान्तीत्येतद्दर्शयति-यो भिक्षुः त्रिभिर्वस्त्रैः 'पर्युषितो' व्यवस्थितः, तत्र शीते पतत्येक क्षौमिकं प्रावृणोति, ततोऽपि शीतासहिष्णुतया द्वितीयं क्षौमिक, पुनरपि अतिशीततया क्षौमिककल्पद्वयोपयौर्णिकमिति, सर्वथौर्णिकस्य बाह्याच्छादनता विधेया, किम्भूतैत्रिभिर्वस्वैरिति दर्शयति-'पात्रचतुर्थैः' पतन्तमाहारं पातीति पात्रं, तद्रहणेन च पात्रनिर्योगः सप्तप्रकारोऽपि गृहीतः, तेन विना तद्हणाभावात्, स चायम्-"पत्तं पत्ताबंधो पायढवणं च पायकेसरिआ। पडलाइ रयत्ताणं च गोच्छओ पायणिजोगो ॥१॥" तदेवं सप्तप्रकारं पात्रं कल्पत्रयं रजोहरणं १ मुखवस्त्रिका २ चेत्येवं द्वादशधोपधिः, स्तस्यैवम्भूतस्य भिक्षोः 'णम्' इति वाक्यालङ्कारे 'नैवं भवति' नायमध्यवसायो भवति, तद्यथा-न ममास्मिन् १ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटलानि रजनाणं च गोच्छ कः पात्रनिर्योगः ॥१॥ करॐॐन आ. सू. ४७
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy