________________
श्रीआचाराङ्गवृत्तिः
(शी०) ॥२७५॥
ARREARRORSE
खणन्ने विणयन्ने समयन्ने परिग्गहं अममायमाणे कालेणुटाइ अपडिन्ने दुहओ छित्ता ६ विमो०० नियाई (सू० २०९)
उद्देशक:३ 'ओजः' एको रागादिरहितः सन् सत्यपि क्षुत्पिपासादिपरीषहे 'दयामेव दयते' कृपां पालयति, न परीषहैः तर्जितो दयां खण्डयतीत्यर्थः। का पुनर्दयां पालयतीत्याह-यो हि लघुकर्मा सम्यङ् निधीयते नारकादिगतिषु येन तत्सन्निधानंकर्म तस्य स्वरूपनिरूपकं शास्त्रं तस्य खेदज्ञो-निपुणो, यदिवा सन्निधानस्य-कर्मणः शस्त्रं-संयमः सन्निधानशस्त्रं तस्य खेदज्ञः-सम्यक् संयमस्य वेत्ता, यश्च संयमविधिज्ञः स भिक्षुः कालज्ञः-उचितानुचितावसरज्ञः, एतानि च सूत्राणि लोकविजयपञ्चमोद्देशकव्याख्यानुसारेण नेतव्यानीति, तथा बलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहममत्वेन अ-1 चरन् कालेनोत्थायी अप्रतिज्ञः उभयतश्छेत्सा, स चैवम्भूतः संयमानुष्ठाने निश्चयेन याति निर्यातीति ॥ तस्य च संयमानुष्ठाने परिव्रजतो यत्स्यात्तदाह
तं भिक्खु सीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई बया-आउसंतो समणा! नो खलु ते गामधम्मा उव्वाहंति?, आउसंतो गाहावई ! नो खलु मम गामधम्मा
॥ २७५॥ उव्वाहंति, सीयफासं च नो खल्ल अहं संचाएमि अहियासित्तए, नो खलु मे कप्पड़