________________
त्यताहितमतिः पापकर्मवीं स्यादिति । केचित्तु . मध्यमवयसि समुत्थिता अपि परीपहेन्द्रियैर्लानतां नीयन्त इति दर्शयितुमाह| आहारोवचया देहा परीसहपभंगुरा पासह एगे सविदिएहिं परिगिलायमाणेहिं (सू० २०८) ।
आहारेणोपचयो येषां ते आहारोपचयाः, के ते?-दिह्यन्त इति देहास्तदभावे तु म्लायन्ते म्रियन्ते वा, तथा 'परीPषहप्रभञ्जिनः' परीषहैः सद्भिर्भरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपि प्राप्तपरीपहा वातादिक्षोभेण वा पश्यत
यूयमेके क्लीबाः सर्वैरिन्द्रियैर्लायमानैः क्लीबतामीयुः, तथाहि-क्षुत्पीडितो न पश्यति न शृणोति न जिघ्रतीत्यादि, तत्र || केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद् आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति, स्यान्मतं-अकेवल्यकृता-18
र्थत्वात् क्षुद्वेदनीयसद्भावाच्चाहारयति दयादीनि व्रतान्यनुपालयति, केवली तु नियमात् सेत्स्यतीत्यतः किमर्थं शरीरं धारयति ? तद्धरणार्थ चाहारयतीति?, अत्रोच्यते, तस्यापि चतुःकर्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृते शरीरं विभृयात् , तद्धरणं च नाहारमन्तरेण, क्षुदिनीयसद्भावाच्चेति, तथाहि-वेदनीयसद्भावात्तत्कृता एकादशापि परीपहाः केव
लिनो व्यस्तसमस्ताः प्रादुष्ष्यन्ति इत्यत आहारयत्येव केवलीति स्थितम् , अत आहारमृते ग्लानतेन्द्रियाणामिति प्रतिपा18|| दितं ॥ विदितवेद्यश्च परीषहपीडितोऽपि किं कुर्यादित्याह
ओए दयं दयइ, जे संनिहाणसत्थस्स खेयन्ने से भिक्खू कालन्ने बलन्ने मायने