SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (शी०) | विमो०० उद्देशकः१ ॥२६९॥ उहूं अहं तिरियं दिसासु सव्वओ सव्वावंति च णं पाडियकं जीवेहि कम्मसमारम्भे णं तं परिन्नाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिज्जा नेवन्ने एएहिं काएहिं दंडं समारंभाविज्जा नेवन्ने एएहिं काएहिं दंडं समारंभंतेऽवि समणुजाणेजा जेवऽन्ने एएहिं काएहिं दंडं समारंभंति तेसिंपि वयं लज्जामो तं परिन्नाय मेहावी तं वा दंडं अन्नं वा नो दंडभी दंडं समारंभिज्जासि तिबेमि (सू० २०१ ) ॥ विमोक्षाध्ययनो देशकः ८-१॥ ऊर्द्रमधस्तिर्यग्दिक्षु 'सर्वतः सर्वैः प्रकारैः सर्वा याः काश्चन दिशः चशब्दादनुदिशश्च 'णम्' इति वाक्यालङ्कारे 'प्रत्येक जीवेषु' एकेन्द्रियसूक्ष्मतरादिकेषु यः कर्मसमारम्भः-जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भः 'णम् इति वाक्यालङ्कारे तं कर्मसमारम्भं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत, कोऽसौ ?–'मेधावी' मर्यादाव्यवस्थित इति, कथं प्रत्याचक्षीतेत्याह-नैव स्वयमात्मना 'एतेषु' चतुर्दशभूतनामावस्थितेषु 'कायेषु' पृथिवीकायादिषु 'दण्डम्' उ|पमर्द समारभेत, न चापरेण समारम्भयेत्, नैवान्यान् समारभमाणान् समनुजानीयात् , ये चान्ये दण्डं समारभन्ते, सुब्व्यत्ययेन तृतीयार्थे पष्ठी, तैरपि वयं लज्जाम इत्येवं कृताध्यवसायः सन् तज्जीवेषु कर्मसमारम्भं महतेऽनर्थाय 'परि FAAKAAKAACROCCASKAR ॥२६९॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy