SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ धुता०६ उद्देशका (शी०) श्रीआचा- अर्थोऽस्यास्तीत्यर्थी, अधर्मेणार्थी अधर्मार्थी, यतो नाम त्वमेवम्भूतोऽतोऽनुशास्यसे, कुतोऽधर्मार्थी ? यतो 'बाल' राङ्गवृत्तिः अज्ञः, कुतो बालो?, यत 'आरम्भार्थी' सावद्यारम्भप्रवृत्तः, कुतः आरम्भार्थी १, यतः प्राण्युपमर्दवादाननुवदतद् षे, तद्यथा-जहि प्राणिनोऽपरैरेवं घातयन् नतश्चापि समनुजानासि गौरवत्रिकानुबद्धः पचनपाचनादिक्रियाप्रवृत्तांस्तलिण्ड ती तत्समक्षं ताननुवदसि कोऽत्र दोषो?, न ह्यशरीरैर्द्धर्मः कर्तुं पार्यते, अतो धर्माधारं शरीरं यजतः पालनीय॥२५२॥ मिति, उच-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयततः । शरीराज्जायते धर्मों, यथा बीजात्सदगुरः॥१॥" इति, किं चैवं ब्रवीषि त्वं, तद्यथा-'घोरः' भयानको धर्मः सर्वानवनिरोधात् दुरनुचरः उत्-प्राबल्येनेरितः-कथितः प्रति पादितस्तीर्थकरगणधरादिभिरित्येवमध्यवसायी भवांस्तमनुष्ठानत 'उपेक्षते' उपेक्षां विधत्ते, 'णम्' इति वाक्यालङ्कारे, 'अदिनाज्ञया' तीर्थकरगणधरानुपदेशेन स्वेच्छया प्रवृत्त इति, क एवम्भूत इति दर्शयति-'एप' इत्यनन्तरोक्कोऽधर्मार्थी बाल आरम्भार्थी प्राणिनां हन्ता घातयिता नतोऽनुमन्ता धर्मोपेक्षक इति, विषण्णः कामभोगेषु, विविधं तदतीति वितर्दोहिंसकः 'तर्द हिंसाया'मित्यस्मात् कर्तरि पचायच् , संयमे वा प्रतिकूलो वितर्दः इत्येवंरूपस्त्वमेष व्याख्यात इत्यतोऽहं अवीमि-वं मेधावी धर्म जानीया इति ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्यत आह किमणेण भो! जणेण करिस्सामित्ति मन्नमाणे एवं एगे वइत्ता मायरं पियरं हिच्चा नायओ य परिग्गहं वीरायमाणा समुट्ठाए अविहिंसा सुब्वया दंता पस्स दीणे 'पोरः भयानकी प्रयततः । शरीराजायते अतो धर्माधार शरीरयामवृत्तांस्तपिण सायी भवांत सोनवनिरोधात दुरनुचरः था बीजात्सदङ्करः ॥ १॥"जात, ॥२५२॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy