________________
धुता०६
उद्देशका४
श्रीआचा- पुनरेतदेवं समर्थयेयुरित्याह-सदसद्विवेको ज्ञानं तस्माद्भष्टा ज्ञानभ्रष्टाः, तथा 'दंसणलूसिणो'त्ति सम्यग्दर्शनविध्वंसिनोरावृत्तिः ऽसदनुष्ठानेन स्वतो विनष्टा अपरानपि शङ्कोत्पादनेन सन्मार्गाच्यावयन्ति ॥ अपरे पुनर्वाह्यक्रियोपपता अप्यात्मानं
(शी०) नाशयन्तीत्याह॥२५१॥
नममाणा वेगे जीवियं विप्परिणामंति पुट्टा वेगे नियहति जीवियस्सेव कारणा, निक्खंतंपि तेसिं दुन्निक्खंतं भवइ, बालवयणिज्जा हते नरा, पुणो पुणो जाई पकप्पिति अहे संभवंता विदायमाणा अहमंसीति विउक्कसे उदासीणे फरुसं वयंति, पलियं प
कथे अदुवा पकथे अतहेहि, तं वा मेहावी जाणिज्जा धम्म (सू० १९१) नमन्तोऽप्याचार्यादेव्यतः श्रुतज्ञानार्थ ज्ञानादिभावविनयाभावात् कर्मोदयात् एके न सर्वे संयमजीवितं 'विप-15 तरिणामयन्ति' अपनयन्ति, सच्चरितादात्मानं ध्वंसयन्तीत्यर्थः। किं चापरमित्याह-एके-अपरिकम्मितमतयो गौरवत्रिक
प्रतिबद्धाः स्पृष्टाः परीषहैर्निवर्तन्ते संयमात् लिङ्गाद्वेति, किमर्थ ?-जीवितस्यैव-असंयमाख्यस्य कारणात्-निमित्तात् सुखेन वयं जीविष्याम इतिकृत्वा सावद्यानुष्ठानतया संयमान्निवर्तन्ते । तथाभूतानां च यत्स्यात्तदाह-तेषां गृहवासानिएकान्तमपि ज्ञानदर्शनचारित्रमूलोत्तरगुणान्यतरोपघाताहुनिष्क्रान्तं भवति । तद्धर्मणां च यत्स्यात्तदाह-हुर्हेतौ यस्मादसम्यगनुष्ठानात् दुनिष्क्रान्तास्तस्माद्बालानां-प्राकृतपुरुषाणामपि वचनीयाः-गर्वा बालवचनीयास्ते नरा इति । किं च
CASSACREASESASARAN
॥२५