________________
उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं । अंबट्ठीए सुद्दीय बुक्कसो जो निसाएणं ॥२६॥ सूएण निसाईए कुक्करओ सोवि होइ णायवो। एसो बीओ भेओ चउब्विहो होइ णायव्वो॥ २७॥ अनयोरप्यों यन्त्रकादवसेयः, तच्चेदम् । . उग्रपुरुषः विदेहः पुरुषः निषादः पुरुषः
शूद्रः पुरुषः क्षत्ता स्त्री
क्षत्ता स्त्री अम्बष्ठी स्त्री शूद्री स्त्री वा निषादस्त्री श्वपाकः वैणवः । बुक्कसः
कुकुरका गतं स्थापनाब्रह्म, इदानी द्रव्यब्रह्मप्रतिपादनाय आह
व्वं सरीरभविओ अन्नाणी वत्थिसंजमो चेव । भावे उ वत्थिसंजम णायव्वो संजमो चेव ॥ २८॥ ज्ञशरीरभव्यशरीरव्यतिरिक्तं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां वस्तिनिरोधमात्रं विधवाप्रोषितभर्तृकादीनां च कुलव्यवस्थार्थ कारितानुमतियुक्तं द्रव्यब्रह्म,भावब्रह्म तु साधूनां वस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयम एव, सप्तदशविधसंयमाभिन्नरूपत्वादस्येति, अष्टादश भेदास्त्वमी-'दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥१॥ चरणनिक्षेपार्थमाह
चरणंमिहोइ छक्कं गइमाहारोगुणो व चरणंच खित्तंमिजंमि खित्ते काले कालो जहिं जाओ(जो उ)॥२९॥ १तच प्रथमचतुष्कोष्ठकादवगन्तव्यम् प्र.