________________
श्रीआचाराङ्गवृत्तिः (शी०)
प्रकृतयश्चतस्रः-ब्राह्मणक्षत्रियवैश्यशूद्राख्या आसामेव चतसृणामनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः, तद्यथा-द्विजेन अध्ययन क्षत्रिययोषितो जातः प्रधानक्षत्रियः संकरक्षत्रियो वा, एवं क्षत्रियेण वैश्ययोषितो वैश्येन शूद्याः प्रधानसंकरभेदौ वक्त-15 व्यावित्येवं सप्त वर्णा भवन्ति, अनन्तरेषु भवा आनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति-ब्राह्मणेन क्षत्रियायाः
उद्देशकः१ क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो भवतीतिभावः॥ इदानीं वर्णान्तराणां नवानां नामान्याह
___अंबढग्गनिसाया य अजोगवं मागहा य सूया या खत्ता(य) विदेहाविय चंडाला नवमगा हुंति ॥ २२॥ ___ अम्बष्ठ उग्रः निषादः अयोगवं मागधः सूतः क्षत्ता विदेहः चाण्डालश्चेति ॥ कथमेते भवन्तीत्याह
एगंतरिए इणमो अंबट्ठो चेव होइ उग्गो य । विइयंतरिअ निसाओ परासरं तं च पुण वेगे ॥ २३ ॥ पडिलोमे सुदाई अजोगवं मागहो य सूओ अ । एगंतरिए खत्ता वेदेहा चेव नायव्वा ॥ २४॥ बितियंतरे नियमा चपडालो सोऽवि होइ णायव्वो। अणुलोमे पडिलोमे एवं एए भवे भेया ॥२५॥ आसामर्थो यन्त्रकादवसेयः, तच्चेदम्ब्रह्मपुरुषः क्षत्रियः पुरुषः जाह्मणः पुरुषः| शहः पुरुषः । वैश्यपुरुषः |क्षत्रियः पुरुषः | शरः पुरुषः | वैश्यपुरुषः | शूद्रपुरुषः वैश्या स्त्री ही श्री | शाही श्री | वैश्या स्त्री । क्षत्रिया स्त्री | ब्रह्मस्त्री | क्षत्रिया स्त्री | ब्राह्मनी । ब्राह्मस्त्री अम्बष्ठः । उपः निषादः । अयोगवम् | मागधः । सूतः । क्षत्ता वैदेहः चाण्डालः
| पारासरो वा एतानि नव वर्णान्तराणि, इदानीं वर्णान्तराणां संयोगोत्पत्तिमाह
ACASSARSHAN ৰেৰে