SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) प्रकृतयश्चतस्रः-ब्राह्मणक्षत्रियवैश्यशूद्राख्या आसामेव चतसृणामनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः, तद्यथा-द्विजेन अध्ययन क्षत्रिययोषितो जातः प्रधानक्षत्रियः संकरक्षत्रियो वा, एवं क्षत्रियेण वैश्ययोषितो वैश्येन शूद्याः प्रधानसंकरभेदौ वक्त-15 व्यावित्येवं सप्त वर्णा भवन्ति, अनन्तरेषु भवा आनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति-ब्राह्मणेन क्षत्रियायाः उद्देशकः१ क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो भवतीतिभावः॥ इदानीं वर्णान्तराणां नवानां नामान्याह ___अंबढग्गनिसाया य अजोगवं मागहा य सूया या खत्ता(य) विदेहाविय चंडाला नवमगा हुंति ॥ २२॥ ___ अम्बष्ठ उग्रः निषादः अयोगवं मागधः सूतः क्षत्ता विदेहः चाण्डालश्चेति ॥ कथमेते भवन्तीत्याह एगंतरिए इणमो अंबट्ठो चेव होइ उग्गो य । विइयंतरिअ निसाओ परासरं तं च पुण वेगे ॥ २३ ॥ पडिलोमे सुदाई अजोगवं मागहो य सूओ अ । एगंतरिए खत्ता वेदेहा चेव नायव्वा ॥ २४॥ बितियंतरे नियमा चपडालो सोऽवि होइ णायव्वो। अणुलोमे पडिलोमे एवं एए भवे भेया ॥२५॥ आसामर्थो यन्त्रकादवसेयः, तच्चेदम्ब्रह्मपुरुषः क्षत्रियः पुरुषः जाह्मणः पुरुषः| शहः पुरुषः । वैश्यपुरुषः |क्षत्रियः पुरुषः | शरः पुरुषः | वैश्यपुरुषः | शूद्रपुरुषः वैश्या स्त्री ही श्री | शाही श्री | वैश्या स्त्री । क्षत्रिया स्त्री | ब्रह्मस्त्री | क्षत्रिया स्त्री | ब्राह्मनी । ब्राह्मस्त्री अम्बष्ठः । उपः निषादः । अयोगवम् | मागधः । सूतः । क्षत्ता वैदेहः चाण्डालः | पारासरो वा एतानि नव वर्णान्तराणि, इदानीं वर्णान्तराणां संयोगोत्पत्तिमाह ACASSARSHAN ৰেৰে
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy