________________
ECO
RNAMEANA
ज्ञोपवीताद्याकृतिमृल्लेप्यादौ द्रव्ये, अथवा स्थापनायां व्याख्यायमानायां ब्राह्मणोत्पत्तिर्वक्तव्या, तत्प्रसङ्गेन च सप्तानां | वणोंनां नवानां च वणोंन्तराणामुत्पत्तिर्भणनीयेति । यथाप्रतिज्ञातमाह
एका मणुस्सजाई रज्जुप्पत्तीइ दो कया उसमे । तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि ॥१९॥ यावन्नाभेयो भगवान्नाद्यापि राजलक्ष्मीमध्यास्ते, तावदेकैव मनुष्यजातिः, तस्यैव राज्योत्सत्तौ भगवन्तमेवानित्य ये 3 |स्थितास्ते क्षत्रियाः, शेषाश्च शोचनाद्रोदनाच्च शूद्राः, पुनरम्युत्पत्तावयस्कारादिशिल्पवाणिज्यवृत्त्या वेशनाद्वैश्याः, भग
वतो ज्ञानोत्पत्ती भरतकाकणीलाञ्छनाच्छावका एव ब्राह्मणा जैज्ञिरे, एते शुद्धास्त्रयश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते ॥ साम्प्रतं वर्णवर्णान्तरनिष्पन्नं संख्यानमाह
संजोगे सोलसगं सत्त य वण्णा उ नव य अंतरिणो । एए दोवि विगप्पा ठवणा बंभस्स णायव्वा ॥२०॥ संयोगेन षोडश वर्णाः समुत्पन्नाः, तत्र सप्त वर्णा नव तु वर्णान्तराणि, एतच्च वर्णवर्णान्तरविकल्पद्वयं स्थापनाब्रह्मेति ज्ञातव्यम् ॥ साम्प्रतं पूर्वसूचितं वर्णत्रयमाह-यदि वा प्रगुद्दिष्टान् सप्त वर्णानाह
पगई चउकगाणंतरे य ते हुँति सत्त वण्णा उ । आणंतरेसु चरमो वण्णो खलु होइ णायब्बो ॥२१॥ १जे राय अस्सिता ते खत्तिआ जाया, अणस्सिया गिहवइणो जाया, जया अग्गी उप्पण्णो तया पागभावस्सिता सिप्पिया वाणियगा जाया, तेहिं तेहिं सिप्पवाणिज्जेहिं वित्ति विसंतीति वइस्सा उप्पण्णा । भारए पन्वइए भरहे अभिसित्ते सावगधम्मे उप्पण्णे बंभणा जाथा, णिस्सिता बंभणा जाया, माहणत्ति उक्क. स्सगभावा धम्मपिआ जं च किंचिवि हणंतं पिच्छंति तं निवारेंति मा हण भो मा हण, एवं ते जणेण सुकम्मनिव्वत्तितसण्णा बंभणा जाया । जे पुण अणस्सिता | असिप्पिणो असावगा ते वयं खला इतिकाउं तेसु तेसु पओयणेसु हिंसाचोरियादियासु दुन्भमाणा सोगदोहणसीला मुदा संवुत्ता (इति चूर्णिः).
SOCUC56454555340