________________
अध्ययनं १ उद्देशकः१
श्रीआचा-
Iयादिस्थानरसंख्यातगच्छगतैरनन्तभागादिकया वृया षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थान राङ्गवृत्तिः सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुं, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः? येषामनन्तभागे व्रतानि वर्तेरनिति । (शी०) स्यान्मतिः, अन्ये केवलगम्या इति, इदमुक्तं भवति-केवलगम्याप्रज्ञापनीयपव्याणामपि तत्र प्रक्षेपाद्वहुत्वम्, एवमपि
ज्ञानज्ञेययोस्तुल्यत्वात्तुल्या एव नानन्तगुणा इति । अत्राचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वा चारिपर्यायैर्ज्ञानदर्शनपर्यायसहितैः परिपूर्णा तामाणा-सर्वाकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगित्वात्सर्यायानन्तभागवृत्तित्वमित्यदोषः । इदानीं सारद्वारं, कः कस्य सार इत्याह
अंगाणं किं सारो? आयारो. तस्स हवइ किं सारो? । अणुओगत्थो सारो तस्सवि य परूवणा सारो॥१६॥ सष्टा, केवलमनुयोगार्थो-व्याख्यानभूतोऽर्थस्तस्य प्ररूपणा-यथास्वं विनियोग इति । अन्यच्च
सारो परूवणाए चरणं तस्सवि य होइ निव्वाणं । निब्वाणस्स उ सारो अव्वाबाहं जिणा बिंति ॥१७॥ स्पष्टैव । इदानीं श्रुतस्कन्धपदयोर्नामादिनिक्षेपादिकं पूर्ववद्विधेयं, भावेन चेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याह
बंभम्मी य चउक्कं ठवणाए होइ बंभणुप्पत्ती। सत्तण्हं वण्णाणं नवण्ह वण्णंतराणं च ॥१८॥ तत्र ब्रह्म नामादिचतुओं, तत्र नामब्रह्म ब्रह्मेत्यभिधानम्, असद्भावस्थापना अक्षादौ सद्भावस्थापना प्रतिविशिष्टय१ आचार्या आहुः प्र.