SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अध्ययनं १ उद्देशकः१ श्रीआचा- Iयादिस्थानरसंख्यातगच्छगतैरनन्तभागादिकया वृया षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थान राङ्गवृत्तिः सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुं, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः? येषामनन्तभागे व्रतानि वर्तेरनिति । (शी०) स्यान्मतिः, अन्ये केवलगम्या इति, इदमुक्तं भवति-केवलगम्याप्रज्ञापनीयपव्याणामपि तत्र प्रक्षेपाद्वहुत्वम्, एवमपि ज्ञानज्ञेययोस्तुल्यत्वात्तुल्या एव नानन्तगुणा इति । अत्राचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वा चारिपर्यायैर्ज्ञानदर्शनपर्यायसहितैः परिपूर्णा तामाणा-सर्वाकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगित्वात्सर्यायानन्तभागवृत्तित्वमित्यदोषः । इदानीं सारद्वारं, कः कस्य सार इत्याह अंगाणं किं सारो? आयारो. तस्स हवइ किं सारो? । अणुओगत्थो सारो तस्सवि य परूवणा सारो॥१६॥ सष्टा, केवलमनुयोगार्थो-व्याख्यानभूतोऽर्थस्तस्य प्ररूपणा-यथास्वं विनियोग इति । अन्यच्च सारो परूवणाए चरणं तस्सवि य होइ निव्वाणं । निब्वाणस्स उ सारो अव्वाबाहं जिणा बिंति ॥१७॥ स्पष्टैव । इदानीं श्रुतस्कन्धपदयोर्नामादिनिक्षेपादिकं पूर्ववद्विधेयं, भावेन चेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याह बंभम्मी य चउक्कं ठवणाए होइ बंभणुप्पत्ती। सत्तण्हं वण्णाणं नवण्ह वण्णंतराणं च ॥१८॥ तत्र ब्रह्म नामादिचतुओं, तत्र नामब्रह्म ब्रह्मेत्यभिधानम्, असद्भावस्थापना अक्षादौ सद्भावस्थापना प्रतिविशिष्टय१ आचार्या आहुः प्र.
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy