SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ *56464 %ASSAUSAKALSASSACROSEX आयारग्गाणत्थो बंभच्चेरेसु सो समोयरह। सोवि य सत्थपरिणाएँ पिंडिअत्यो समोयरइ ॥१२॥ सत्यपरिणाअत्थो छस्सुवि काएसु सो समोयरइ। छज्जीवणियाअत्थो पंचसुवि वएसु ओयरइ ॥१३॥ पंच य महब्वयाई समोयरंते य सव्वद्व्वेसुं। सब्वेसि पजवाणं अणंतभागम्मि ओयरइ ॥१४॥ उत्तानार्थाः, नवरम् 'आचारामाणि'चूलिकाः द्रव्याणि-धर्मास्तिकायादीनि पर्याया-अगुरुलध्वादयः तेषामनन्तभागे है बतानामवतार इति ॥ १२-१३-१४ ॥ कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति?, तदाह छज्जीवणिया पढमे बीए चरिमे य सव्वद्व्वाइं । सेसा महव्वया खलु तदेकदेसेण व्वाणं ॥ १५ ॥ | 'छज्जीवणिया इत्यादिस्पष्टा, कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतारो न सर्वपर्यायेष्विति उच्यते, येनाभिप्रायेण चोदितवांस्तमाविष्कर्तुमाह-"णणु सव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं । छविहपरिवुड्डीए छहाणासंखया सेढी ॥१॥ अन्ने के पज्जाया? जेणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणंतगुणा जेसिं तमणंतभागम्मि ॥२॥ अन्ने केवलगम्मत्ति ते मई ते य के तदन्भहिया ? । एवंपि होज तुल्ला णाणंतगुणत्तणं जुत्तं ॥ ३॥ चो०। सेढीसु णाणदंसणपजाया तेण तप्पमाणेसा । इह पुण चरित्तमेत्तोवओगिणो तेण ते थोवा ॥४॥ अयमासामर्थो लेशतः-नन्वित्यसूयायां, संयमस्थानान्यसंख्यातानि तावद्भवन्ति, तेषां यजघन्यं तदविभागपलिच्छेदेन बुद्ध्या खण्ड्यमानं पर्यायैरनन्ताविभागपलिच्छेदात्मक भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणं, सर्वनभःप्रदेशवर्गीकृतप्रमाणमित्यर्थः, ततो द्विती-2 १षड्जीवनिकायः प्रथमे द्वितीये चरमे च सर्वव्याणि । शेषाणि महाप्रतानि खलु तदेकदेशेन द्रव्याणाम् ।
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy