________________
R
श्रीआचा- चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति-गतिभक्षणगुणभेदात् , तत्र गतिचरणं गमनमेव, आहारच-5 अध्ययन१ . राङ्गवृत्तिः शरणं मोदकादेः, गुणचरणं द्विधा-लौकिकं लोकोत्तरं च, लौकिकं यत् द्रव्यार्थ हस्तिशिक्षादिक वैद्यकादिकं वा शिक्षन्ते, (शी०) लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्यते व्याख्यायते वा,
उद्देशका शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव ॥ भावचरणमाह
भावे गइमाहारो गुणो गुणवओ पसत्थमपसत्था । गुणचरणे पसत्थेण बंभचेरा नव हवंति ॥३०॥ भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेर्गच्छतः, भक्षणचरणमपि | शुद्धं पिण्डमुपभुजानस्य, गुणचरणमप्रशस्तं मिथ्यादृष्टीनां सम्यग्दृष्टीनामपि सनिदानं, प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थ | मूलोत्तरगुणकलापविषयम्, इह चानेनैवाधिकारो, यतो नवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थमनुशील्यन्ते ॥15 एतेषां चान्वर्थाभिधानानि दर्शयितुमाहसत्थपरिण्णा १ लोगविजओरयसीओसणिज्ज ३ सम्मत्तं तह लोगसारनामं५धुयं ६ तह महापरिणा७य ३१ अट्ठमए य विमोक्खो ८ उवहाणसुयं ९ च नवमगं भणियं । इच्चेसो आयारो आयारग्गाणि सेसाणि ॥ ३२॥
स्पष्टे, केवलमित्येष नवाध्ययनरूप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणि-आचारापाणीति ॥ साम्प्रतमुपक्रमान्तर्गतोऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राद्यमाह
-ANKARSASARAN