SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- करुणापन्ना गृहस्थाः प्रतिजागरणं कुर्युस्तह्मज्ञानतया षट्कायोपमर्दनं कुर्वाणाः संयमवाधामापादयेयुः, अथ न कश्चित्तत्र लोक० ५ रावृत्तिः तथाभूतः कर्त्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारादौ मूत्रपुरीषजम्बालान्तर्वर्तित्वात् प्रवचनहीलना, प्रवचनहीलना, (शी०) ॥ अपि च-प्रामादिव्यवस्थितः सन् धिगजात्यादिना केशलुञ्चिताद्यधिक्षेपेणाधिक्षिप्तः सन् परस्परोपमर्दकारि दण्डादण्डि उद्देशका४ भण्डनं विदध्यात् , तच्च गच्छगतस्य न सम्भवति, गुर्वाद्युपदेशसम्भवात्, तदुक्तं च-"अक्कोसहणणमारणधम्मभंसाण ॥२१४॥ बालसुलभाणं । लाभं मण्णइ धीरो जहुत्तराणं अभावंमि ॥१॥" इत्येवमादिनोपदेशेन गच्छान्तर्गतो गुरुणाऽनुशास्यते, गच्छनिर्गतस्य पुनर्दोषा एव केवला इति, उक्तं च-“साहमिएहिं संमुजएहिं एगागिओ अ जो विहरे । आयंकपउरयाए छक्कायवहमि आवडइ ॥१॥ ऐगागिअस्स दोसा इत्थी साणे तहेव पडिणीए । भिक्खऽविसोहि महव्वय तम्हा सबिइजए गमणं ॥२॥” इत्यादि, गच्छान्तर्वर्त्तिनस्तु बहवो गुणाः, तन्निश्रया अपरस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात् , यथाहि उदके समर्थस्तरन्नपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेऽप्युद्यतविहार्यपरं सीदन्तमुद्यमयति, तदेवमेकाकिनो दोपान् वीक्ष्य मच्छान्तर्विहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्के नेति स्थितं । ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भवः एकाकिविहारितायाः, को हि नाम बालिश: सहा-15 है यान् विहाय समस्तापायास्पदमेकाकिविहारितामभ्युपेयादिति, अत्रोच्यते, न किञ्चिदपि कर्मपरिणतेरशक्यमस्ति, तथाहि । का॥१४॥ आक्रोशवधमारणधर्मभ्रंशानां बालसुलभानाम् । लाभं मन्यते धौरः यथोत्तराणामभावे ॥1॥ २ साधर्मिकेषु सम्यगुयतेषु एकाकी च यो विहरेत् । आताप्रचुरतायां षट्रायवधे स पतति ॥१॥ । एकाकिनो दोषाः स्त्री श्वा तथैव प्रत्यनीकः । भिक्षाऽविशोषिः महामतेषु तस्मात्सद्वितीयेन गमनम् ॥२॥ . AAAAAAACK
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy