________________
श्रीआचा- बहून् स्थितिशेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति मोहनीयं वा, तथाहि-एकोनसप्ततिभिर्मोहनीयकोटीको- शीतो०३ राजवृत्तिः टिभिः क्षयमुपागताभिः ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनत्रिंशद्भिः नामगोत्रयोरेकोनविंशतिभिः शेषकोटीकोव्याऽपि देशोनया मोहनीयक्षपणार्हो भवति, नान्य इत्यतोऽपदिश्यते-यो बहुनामः स एव परमार्थत एक
उद्देशका ४ (शी०)
नाम इति, नाम इति क्षपकोऽभिधीयते उपशामको वा, उपशमश्रेण्याश्रयेणैकबहूपशमता बढेकोपशमता वा वाच्येति, ॥१७२॥
तदेवं बहेककाभावमन्तरेण मोहनीयक्षयस्योपशमस्य वाऽभावः, तदभावे च जन्तूनां बहुदुःखसम्भव इति दर्शवति'दुक्ख' मित्यादि, 'दुःखम्' असातोदयस्तत्कारणं वा कर्म तत् 'लोकस्य' भूतग्रामस्य ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानप|रिज्ञया च यथा तदभावो भवति तथा विदध्यात्, कथं तदभावः? का वा तदभावे गुणावाप्तिरित्युभयमपि दर्शयितुमाह-'वंता' इत्यादि, वान्त्वा'त्यक्त्वा लोकस्य-आत्मव्यतिरिक्तस्य धनपुत्रशरीरादेः 'संयोग' ममत्वपूर्वक सम्बन्धं शारीरदुःखादिहेतुं तद्धेतुकर्मोपादानकारणं वा 'यान्ति' गच्छन्ति 'धीराः' कर्मविदारणसहिष्णवः यान्त्यनेन मोक्षमिति यानं -चारित्रं तच्चानेकभवकोटिदुर्लभं लब्धमपि प्रमाद्यतस्तथाविधकर्मोदयात् स्वभावाप्तनिधिसमतामयामोत्यतो महच्छ-16
ब्देन विशेष्यते, महच्च तद्यानं च महायानं, यदिवा महद्यानं-सम्यग्दर्शनादित्रयं यस्य स महायानो-मोक्षस्तं यान्तीति ६ सम्बन्धः । स्यात्-किमेकेनैव भवेनावाप्तमहायानदेश्यचारित्रस्य मोक्षावाप्तिरुत पारम्पर्येण?, उभयथाऽपि ब्रूमः, तद्यथा-18
अवाप्ततद्योग्यक्षेत्रकालस्य लघुकर्मणस्तेनैव भवेन मुक्त्यवाप्तिरपरस्य त्वन्यथेति दर्शयति-परेण पर' मित्यादि, सम्य- ॥१७२॥ शक्त्वप्रतिषिद्धनरकगतितिर्यग्गतयो ज्ञानावाप्तियथाशक्तिप्रतिपालितसंयमा आयुषः क्षयात् सौधर्मादिकं देवलोकमवाप्नु