________________
श्रीआचाराङ्गवृत्तिः (शी०)
शीतो०३ उद्देशकः२
॥१६
॥
FORORSCORRUAKE
उक्तं च-"न मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्मणां, न चैकविधबन्धनं प्रकृतिबन्धविभवो महान् । अनादिभवहेतुरेष न च वध्यते नासकृत्त्वयाऽतिकुटिला गतिः कुशल! कर्मणां दर्शिता ॥१॥" तथा चागमः-"कहण्णं भंते! जीवा अह कम्मपगडीओ बंधंति !, गोयमा! णाणावरणिजस्स उदएणं दरिसणावरणिज कम्मं नियच्छइ, दरिसणावरणिजस्स कम्मस्स उदएणं दसणमोहणीयं कम्मं नियच्छइ, दंसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छत्तेणं उदिण्णेणं एवं खलु जीवे अलुकम्मपगडीओ बंधई", क्षयोऽपि मोहनीयक्षयाविनाभावी, उक्तं च-"नायगंमि हते संते, जहा सेणा विणस्सई । एवं कम्मा विणस्संति, मोहणिजे खयं गए ॥१॥" इत्यादि, अथवा मूलम्-असंयमः कर्म वा, अग्रं-संयमतपसी मोक्षो वा ते मूलाग्रे 'धीरः' अक्षोभ्यो धीविराजितो वा विवेकेन दुःखसुखकारणतयाऽवधारय । किं च–'पलिच्छिदिया ण'मित्यादि, तपःसंयमाभ्यां रागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मदर्शी भवति, निष्कर्माणमात्मानं पश्यति तच्छीलश्च निष्कर्मत्वाद्वा अपगतावरणः सर्वदशी सर्वज्ञानी च भवति ॥ यश्च निकर्मदी भवति सोऽपरं किमामुयादित्याह
॥ १६०॥
१ कथं भदन्त ! जीवा अष्ट कर्मप्रकृतीनन्ति !, गौतम! मानावरणीयस्योदयेन दर्शनावरणीयं कर्म बनन्ति, दर्शनावरणीयस्य कर्मण उदयेन दर्शनमोहनीयं कर्म बनन्ति, दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं बनन्ति, मिथ्यात्वेनोदितेनैवं खलु जीवा अष्ट कर्मप्रकृतीभ्रन्ति ॥ २ नायके हते सति यथा सेना विनश्यति । का एवं कर्माणि विनश्यन्ति मोहनीये क्षयं गते ॥१॥