SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥१५५॥ वुच्चइ?, गोयमा! देवा दुविहा-पुब्बोववण्णगा य पच्छोववण्णगा य । तत्थ णं जे ते पुन्बोववण्णगा ते णं अविसुद्ध शीतो०३ वण्णयरा, जे णं पच्छोववण्णगा ते णं विसुद्धवण्णयरा" एवं लेश्याद्यपीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा"माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चार-18 उद्देशका तिश्च ॥१॥" यतश्चैवमतः सर्व जरामृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइम, पास आरंभ दुक्खमिणति णच्चा, माई पमाई पुण एइ गम्भं, उवेहमाणो सदरूवेसु उज्जू माराभिसंकी मरणा पमुच्चई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, जे पजवजायसत्थस्स खेयपणे से असत्थस्स खेयन्ने, जे असत्थस्स खेयण्णे से पज्जवजायसत्थस्स खेयन्ने, अकम्मस्स ववहारो न विजई, कम्मुणा उवाही जायइ, कम्मं च पडि लेहाए (सू० १०९) स हि भावजागरस्तैस्तैर्भावस्वापजनितैः शारीरमानसैर्दुःखैरातुरान्-किंकर्तव्यतामूढान् दुःखसागरावगाढान् प्राणानभेदोपचारात् प्राणिनो 'दृष्ट्वा' ज्ञात्वाऽप्रमत्तः परिव्रजेद्-उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च-मंता' इ ॥१५५
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy