SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ लोक.वि.२ उद्देशकः१ श्रीआचा- सन् पृथिवीकायादिजन्तूना यच्छस्त्रम्-उपघातकारि तत्र पुनः पुनः प्रवर्त्तते, एवं पौनःपुन्येन शस्त्रे प्रवृत्तो भवति यदि राङ्गवृत्तिः ||४|| पृथिवीकायादिजन्तूनामुपघाते वर्तते, तथाहि-शसु हिंसाया'मित्यस्माच्छस्यते हिंस्यत इति करणे ष्ट्रन्विहितः, तच्च (शी०) स्वकायपरकायादिभेदभिन्नमिति । पाठान्तरं वा 'एत्थ सत्ते पुणो पुणो,' 'अत्र' मातापितृशब्दादिसंयोगे लोभार्थी सन् ॥१०२॥ 'सक्तो' गृद्धः अध्युपपन्नः पौनःपुन्येन विनिविष्टचेष्ट आलुम्पकः सहसाकारः कालाकालसमुत्थायी वा भवतीति । एतच्च साम्प्रतक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात् , तच्चोभयमपि नास्तीत्याह–'अप्पं च' इत्यादि, अल्पंस्तोकं चशब्दोऽधिकवचनः, खलुरवधारणे, आयुरिति भवस्थितिहेतवः कर्मपुद्गलाः 'इहे'ति संसारे मनुष्यभवे वा 'एकेषां' केषाञ्चिदेव 'मानवानां' मनुजानामिति पदार्थः, वाक्यार्थस्तु-इह अस्मिन् संसारे केषाश्चिन्मनुजानां क्षुल्लकभवो|पलक्षितान्तर्मुहूर्त्तमात्रमल्पं-स्तोकमायुर्भवति, चशब्दादुत्तरोत्तरसमयादिवृद्ध्या पल्योपमत्रयावसानेऽप्यायुषि खलुशब्दस्यावधारणार्थत्वात्संयमजीवितमल्पमेवेति, तथाहि-अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत्संयमायुष्कं, तच्चाल्पमे-| वेति, अथवा त्रिपल्योपमस्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्तमपहाय सर्वमपवर्त्तते, उक्तं च-"अद्धा जोगुक्कोसे बंधित्ता भोगभूमिएसु लहुँ । सबप्पजीवियं वजइत्तु उवट्टिया दोण्हं ॥१॥" अस्या अयमर्थः-उत्कृष्टे योगे-वन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव तं बद्धा, क्व?–भोगभूमिकेषु' देवकुर्बादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वजयित्वा 'द्वयोः' तिर्यग्मनुष्ययोरपवृत्तिका-अपवर्तनं भवति,एतच्चापर्याप्तकान्तर्मुहूर्त्तान्तर्द्रष्टव्यं, तत ऊर्ध्वमनपवर्त्तनमेवेति । सामान्येन वाऽऽयुः सोपक्रमायुषां सोपक्रम निरुपक्रमायुषां निरुपक्रम, यदा ह्यसुमान् स्वायुषस्त्रि ॥१०२॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy