________________
पभोगधर्मावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति, उक्तं च-"उक्खणइ खणइ निहणइ रत्ति है। ण सुअति दियावि य ससंको । लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ ॥१॥ मुंजसु न ताव रिको जेमेउं नविय अज मज्जीहं । नवि य वसीहामि घरे कायव्वमिणं बर्दु अर्ज ॥२॥" पुनरपि लोभिनोऽशुभव्यापारानाह-'आलुपे'5 आ-समन्ताल्लुम्पतीत्यालुम्पः, स हि लोभाभिभूतान्तःकरणोऽपगतसकलकर्त्तव्याकर्त्तव्यविवेकोऽर्थलोभैकदत्तदृष्टिरैहिकामुष्मिकविपाककारिणीनिर्लान्छनगलकर्त्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च-सहसकारे' करणं कार, असमीक्षितपूर्वापरदोषं सहसा करणं सहसाकारःस विद्यते यस्येत्यर्श आदिभ्योऽ, (पा०५-२-१२७)अथवा छान्दसत्वात्कर्तर्येव घञ् , करोतीति कारः, तथाहि-लोभतिमिराच्छादितदृष्टिरबैंकमनाः शकुन्तवच्छराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदना|दितो विनश्यति, लोभाभिभूतो ह्यर्थंकदृष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेव पश्यति नापायान्, आह च-'विणिविट्ठचित्ते' | विविधम्-अनेकधा निविष्ट-स्थितमवमाढमर्थोपार्जनोपाये मातापित्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा चित्तम्-अन्तःकरणं यस्य स तथा, पाठान्तरं वा 'विणिविडचिठे'त्ति, विशेषेण निविष्टा कायवाग्मनसां परिस्पदात्मिकाऽर्थोपार्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः। तदेवं मातापित्रादिसंयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनि| विष्टचेष्टो वा किम्भूतो भवतीत्याह-'इत्थ' इत्यादि, 'अत्र' अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः
उत्खनति सनति निदधाति (हन्ति ) रात्री न सपिति दिवाऽपि च सशङ्कः । लिम्पति स्थगयति सततं लाञ्छितप्रतिलाञ्छितं करोति ॥ १॥ भुइक्व न तावमियापारो जिमितुं नापि चाय मरक्ष्यामि । नापि च वत्स्यामि गृहे कर्त्तव्यमिदं बड्य ॥२॥