SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ मातापित्रादिरागादिनिमित्तस्थानेष्वामरणं प्रमत्तो ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना 'वसेत्' तिष्ठेदिति, उक्तं च-"पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति ॥१॥ पुत्रकलत्रपरिग्रहममत्वदोषैनरो ब्रजति नाशम् । कृमिक इव कोशकारः परिग्रहाद्दुःखमाप्नोति ॥२॥" अमुमेवार्थ नियु|तिकारो गाथाद्वयेनाह संसारं छेत्तुमणो कम्मं उम्मूलए तदहाए । उम्मूलिज कसाया तम्हा उ चइज्ज सयणाई ॥ १८५॥ माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे।अत्थंमि चेव गिद्धा जम्मणमरणाणि पावंति॥१८६॥ 'संसार' नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा 'छेत्तुमना' उन्मुमूलयिषुरष्टप्रकारं कर्मोन्मूलयेत्, तदुन्मूलनार्थ च तत्कारणभूतान् कषायानुन्मूलयेत् , कपायापगमनाय च मातापित्रादिगतं स्नेहं जह्यात्, यस्मान्मातापित्रादिसंयोगाभिलाषिणोऽर्थे-रत्नकुष्यादिके गृद्धाः-अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्रामुवन्तीति गाथाद यार्थः ॥ तदेवं कषायेन्द्रियप्रमत्तो मातापित्राद्यर्थमर्थोपार्जनरक्षणतत्परो दुःखमेव केवलमनुभवतीत्याह-'अहो' इत्यादि, K अहश्च सम्पूर्ण रात्रिं च, चशब्दात्पक्षं मासं च, निवृत्तशुभाध्यवसायः परि-समन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा-"कइया वच्चइ सत्थो? किं भण्डं कत्थ कित्तिया भूमी । को कयविक्कयकालो निम्विसइ किं कहिं केण? ॥१॥" १ कदा ब्रजति सार्थः किं भाडं कुत्र कियती भूमिः। कः क्रयविक्रयकालो निर्विषयति (निर्विशति ) किं व केन ? ॥१॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy