________________
श्रीआचारावृत्तिः (शी०)
लोक.वि.२ उद्देशकः१
॥९
॥
णाणावरणिजं कम्मं बंधई" एवमष्टानामपि कर्मणां योज्यमिति । ते च कषाया मोहनीयान्तःपातिनोऽष्टप्रकारस्य च कर्मणः कारणं, मोहनीय कामगुणानां च (इति) दर्शयति
अट्ठविहकम्मरुक्खा सव्वे ते मोहणिजमूलागा। कामगुणमूलगं वा तम्मूलागं च संसारो॥१७८॥ . यदवादि प्राक्-'इय कम्मपायवाणं' तत्र कतिप्रकाराः ते कर्मपादपाः किंकारणाश्चेति ?, उच्यते, अष्टविधकर्म| वृक्षाः, ते सर्वेऽपि मोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद्वेदोदयात् कामाः, वेदश्च मोहनीयान्तःपातीत्यतस्तन्मोहनीयं मूलम्-आद्यं कारणं यस्य संसारस्य स तथा इति गाथार्थः ॥ तदेवं पारम्पर्येण संसारकषायकामानां कारणत्वान्मोहनीय प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्मक्षयः, तथा चाभाणि"जह मत्थयसूईए, हयाए हम्मए तलो। तहा कम्माणि हम्मंति, मोहणिजे खयं गए ॥१॥" तच्च द्विधा-दर्शनचारित्रमोहनीयभेदात् , एतदेवाह
दुविहो अहोइ मोहो दंसंणमोहो चरित्तमोहो अ । कामा चरित्तमोहो तेणऽहिगारो इह सुत्ते ॥ १७९॥ मोहनीयं कर्म द्वेधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतोद्वैविध्यात् , तथाहि-अर्हत्सिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म बध्नाति, येन चासावनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते, तथा तीव्रकषायबहुरागद्वेषमोहाभिभूतः सन् देशसर्वविरत्युपघाति चारित्रमोहनीयं कर्म बध्नाति, तत्र मिथ्यात्वसम्यग्मिथ्यात्वस
१ यथा मस्तकसूच्या हतायां हन्यते तालः । तथा कर्माणि हन्यन्ते मोहनीये क्षयं गते ॥१॥
॥२०॥