________________
श्रीआचा- तथा च नियुक्तिकारेणाध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग्निरदेशि-" लोओ जह बज्झइ जह य तं विजहियवं"ति, लोक.वि.२ राङ्गवृत्तिः इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनमनुयोगः, तस्य द्वाराणि (शी) उपाया व्याख्यानानीत्यर्थः, तानि चोपक्रमादीनि, तत्रोपक्रमो द्वेधा-शास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति,
उद्देशकः१ ||8|| निक्षेपस्त्रिधा-ओघनामसूत्रालापकनिष्पन्नभेदात्, अनुगमो द्वेधा-सूत्रानुगमो नियुक्त्यनुगमश्च, नया-नैगमादयः । ॥८२॥
तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि, उद्देशार्थाधिकारं तु स्वयमेव नियुक्तिकारः प्रचिकटयिषुराहसयणे य अवत्तं बीयगंमि माणो अ अत्थसारो अ। भोगेसु लोगनिस्साइ लोगे अममिज्जया चेव ॥१६३ ॥||
तत्र प्रथमोद्देशकार्थाधिकारः 'स्वजने' मातापित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथा च सूत्रम्-'माया मे पिया में' इत्यादि १, 'अदढत्तं बीयगंमित्ति द्वितीय उद्देशके अदृढत्वं संयमे न कार्यमिति शेषः, विषयकषायादौ चादृढत्वं कार्यमिति, वक्ष्यति च-'अरई आउट्टे मेहावी' २, तृतीय उद्देशके 'माणो अ अत्थसारो| 'त्ति जात्याद्युपेतेन साधुना कर्मवशाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च–'के गोआवादी
के माणावादी त्यादि, अर्थसारस्य च निस्सारता वर्ण्यते, तथा च-तिविहेण जाऽवि से तत्थ मत्ता अप्पा वा बहुगा 8वेत्यादि ३, चतुर्थे तु 'भोगेसु'त्ति भोगेष्वभिष्वङ्गो न कार्य इति शेषः, यतो भोगिनामपायान् वक्ष्यति, सूत्रं च-थी-||||॥ ८२॥ Kाहिं लोए पव्वहिए' ४, पश्चमे तु 'लोगणिस्साए'त्ति त्यक्तस्वजनधनमानंभोगेनापि साधुना संयमदेहप्रतिपालनाय स्वार्था
AACANCE