SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ वरयगुरुयसंवेगभाविओ धम्मघोसपामूले । सो अन्नया कयाई पमाइणं पासए सेहं ॥ ३ ॥ चोइज्जंतमभिक्खं अवराहं तं पुणोऽवि कुणमाणं । तस्स हियहं राया सेसाण य रक्खणद्वाए ॥ ४ ॥ आयरिणाणुण्णाए आणावइ सो उ निययपुरिसेहिं । तिब्बुक्कडदब्वेहिं संधियपुव्वं तहिं खारं ॥ ५ ॥ पक्खित्तो जत्थ णरो णवरं गोदोहमेत्तकालेणं । णिज्जिण्णमंससोणिय अट्ठियसेसत्तणमुवेइ ॥ ६ ॥ दो ताहे पुब्वमए पुरिसे आणावए तहिं राया । एगं गिहत्थवेसं वीयं पासंडिणेवत्थं ॥ ७ ॥ पुव्वं चिय सिक्खविए ते पुरिसे पुच्छए तहिं राया। को अवराहो एसिं ? भणंति. आणं अइक्कमइ ॥ ८ ॥ पासं डिओ जहुत्ते ण वट्टइ अत्तणो य आयारे । पक्खिवह खारमज्झे खित्ता गोदोहमेत्तस्स ॥ ९ ॥ दद्दूणऽद्विवसेसे ते पुरिसे | अलियरोसरत्तच्छो । सेहं आलोयंतों राया तो भणइ आयरियं ॥ १० ॥ तुम्हवि कोऽवि पमादी ? सासेमि य तंपि णत्थि भणइ गुरू । जइ होही तो साहे तुम्हे च्चिय तस्स जाणिहिह ॥ ११॥ सेहो गए णिवंमी भणई ते साहुणो उति । होहं पमायसीलो तुम्हें सरणागओ धणियं ॥ १२ ॥ जइ पुण होज्ज पमाओ पुणो ममं सहभावरहियस्स । तुम्ह गुणेहिं १] अनवरतगुरु संवेगभावितो धर्मघोषपादमूले। सोऽन्यदा कदाचित्प्रमादिनं पश्यति शिष्यम् ॥ ३ ॥ चोद्यमानमभीक्ष्णमपराधं तं पुनरपि कुर्वन्तम् । तस्य हितार्थ राजा शेषाणां च रक्षणार्थाय ॥ ४ ॥ आचार्यानुज्ञया आन । तीव्रोत्कटद्रव्यैः संयुक्तपूर्व तत्र क्षारम् ॥ ५ ॥ प्रक्षिप्तो यत्र नरो नवरं गोदोइमात्रकालेन । निर्जीर्णमांसशोणितोऽस्थिशेषत्वमुपैति ॥ ६ ॥ द्वौ तदा पूर्वमृती पुरुषावानयति तत्र राजा । एकं गृहस्थवेषं द्वितीयं पाषण्डिनेपथ्यम् ॥ ७ ॥ पूर्वमेव शिक्षितान् तान् पुरुषान् पृच्छति तत्र राजा । कोऽपराधोऽनयोः ? भणन्ति आज्ञामतिक्रामति ॥ ८ ॥ पाखण्डिको यथोक्ते न वर्तते आत्मनश्चाचारे । प्रक्षिपत क्षारमध्ये क्षिप्तौ गोदोहमात्रेण ॥ ९ ॥ दृष्ट्वाऽस्थ्यवशेषौ तो पुरुषो अलिक रोषरताक्षः । शैक्षकमा लोकयन् राजा ततो भगव्याचार्यम् ॥ १० ॥ युष्माकमपि कोऽपि प्रमादी ?, शासयामि च तमपि नास्ति भणति गुरुः । यदि भविष्यति तदा कथयिष्यामि यूयमेव तं ज्ञास्यथ ॥ ११ ॥ शैक्षको गते नृपे भणति तान् साधूंस्तु न पुनरिति । भविष्यामि प्रमादशीलो युष्माकं शरणागतोऽत्यर्थम् ॥ १२ ॥ यदि पुनर्भवेत्प्रमादः पुनर्मम शठ ( श्राद्ध ) भावरहितस्य । युष्माकं गुणैः
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy